SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ १५९ कुमारपालप्रबोधप्रबन्धः । ३६६. किं पुव्वयरं कम्मं जीवो वा इत्थ कोइ पुच्छिज्जा । सो वत्तव्यो कुक्कुङि-अंडाणं भणसु को पढमो ॥ ३६७. जह अंडसंभवा कुक्कुडि त्ति अंडं पि कुक्कुडिइ भवं । न य पुव्वावरभावो जहेह तह कम्म-जीवाणं ॥ ३६८. जह कणगस्स उ कीरंति पज्जवा मउडकुंडलाईआ । दव्वं कणगं तं चिय नामविसेसो अ सो अन्नो ॥ ३६९. एवं चउग्गईए परिब्भमंतस्स जीवकणगस्स । नामाइं बहुविहाइं जीवं दव्वं तयं चेव ॥ ३७०. पच्चक्खं गहगहिओ दीसइ पुरिसो न दीसइ पिसाओ । आगारेहिं मुणिज्जइ एवं जीवो वि देहट्ठिओ ॥ ३७१. अणुमाणुहेउसिद्धं छउमत्थाणं जिणाण पच्चक्खं । गिण्हसु नरवर जीवं अणाईअं अक्खयसरूवं ॥ इति जीवव्यवस्थापनाषट्त्रिंशतिका समाप्ता ॥ 10 15 ६६५१. इति जीवस्वरूपं व्यवस्थाप्य जीवभेदानाहुः- तत्र जीवा द्विधा-मुक्ताः संसारिणश्च । मुक्तानां स्वरूपमिदम्३७२. अनादिभवसंस्कारविकाराकारवर्जिताः । स्वस्वरूपमयाः सिद्धा केवलज्ञानगोचराः ॥ संसारिणस्तु चतुर्दशधा । तद्यथा-पृथ्व्यप्तेजोवायुवनस्पतिरूपा एकेन्द्रियाः, सूक्ष्मनामकर्मोदयाज्जाताः सूक्ष्माः; बादरनामकर्मोदयजाता बादराश्चेति द्विभेदाः ।। द्वीन्द्रियाः ।३। त्रीन्द्रियाः ।४। चतुरिन्द्रियाः ५। असज्ञिनः सञ्जिनश्चेति द्विभेदा: 20 पञ्चेन्द्रियाः । एवं भेदाः सप्त ।७। तत्र सञ्जास्वरूपमिदम्-आहारसञ्ज्ञा वनस्पतीनामपि जलादेराहर: ।१। भयसञ्जा छिद्यमाना लज्जालू सङ्कचति ।२। मैथुनसञ्ज्ञाऽशोकादीनां स्त्रीपादप्रहारादिभिः फलोद्गमः ।३। परिग्रहसञ्ज्ञा वल्ली वालकैः कण्टकान् वेष्टयति ।४। क्रोधसञ्ज्ञा कोकनदो हुङ्कारान् मुञ्चति ।५। मानसञ्ज्ञा रुदती वल्ली छिद्यमाना बिन्दून् श्रवति ।६। मायासञ्ज्ञा 25 1. B देहठिओ। 2. B अणाइयं । 3. B द्विभेदाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy