SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ६८ कुमारपालचरित्रसङ्ग्रहः पञ्चाशतसहस्त्राणां मूल्यं ग्रैवेयकं नृपः । 'भारत्याः पद'मित्यस्याक्षिपत् कण्ठे कपर्दिनः ॥६०८।। इत्यादिदिव्यवैदग्धीस्निग्धचितेन भूभुजा । स्थाप्यमानश्चिरं विश्वेश्वर: कविरुदाहरत् ॥६०९।। कथाशेषः कर्णो धनिजनकृशा काशिनगरी, सहर्ष हेषन्ते हरिहरिति हम्मीरहरयः । सरस्वत्याश्लेषप्रणयलवणोदप्रणयिनि, प्रभासस्य क्षेत्रे मम हृदयमुत्कण्ठितमतः ॥६१०॥ इत्युक्तिव्यक्तिवैचित्रीचमत्कृतहृदा तदा । सत्कृतो भूभुजाऽगच्छद् यथास्थानं विशारदः ॥६११।। ६६३१. सपादलक्षभूभर्तुर्भुक्तौ नागपुरे पुरे । चिकारयिषया जैनचैत्यस्य कुमरो नृपः ॥६१२।। दूतेन ज्ञापयामास श्रीमद्वीसलभूपतेः । तस्मिन् भूमिमददाने जिनधर्मविरोधतः ॥६१३।। कुमारपालभूपालः स्वयमागत्य सैन्ययुक् । रुरोध श्रीनागपुरं बिले तार्क्ष्य इवोरगम् ॥६१४|| तदन्तः कुमरो नाम महामाण्डलिको बली । चिरं बहि:स्थसैन्येन रणं चक्रे शराशरि ॥६१५।। नागानुभावतो दुर्गं ग्रहीतुं विग्रहेण तम् । न शेके गूर्जरेशोऽपि तदैको मागधोऽभणत् ॥६१६।। एह न होइ धर धार सार पामारनरिन्दह । एह न होइ उज्जेणि जु पइं अंजीय बैलचंडह । मैंडवगढ नहुँ एह जु पई असिवर धंधोलीय । उच्चुयाण नहु एउ जु पंई नियभुयबलि तीलीय । नौगपुरह ऐहु 'चौलक्कुवइ जइ वेठिउ दहदिहि धेणुं । ता नमइ न कुमरमंडलीय वाल एक्क भमुहह तणु ॥६१७॥ 15 20 25 1. इत्युक्तियुक्ति० । B आदर्श पाठभेदाः- १. यह. २. ज पइ. ३. भंजिय. ४. मंडवु गढु. ५. एहु. ६. धंधोलिउ. ७. उच्चयाणु. ८. एहु. ९. तई. १०. नियभुअ०. ११. तोलिउ. १२. नायउरु पहु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy