SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ द्वादशाङ्ग-परिचय २-वितीयं अग्गेणीयं, तत्थ वि सन्त्र दव्वाण पज्जवाणं य सचजीवविसेसाण य अम्गं परिमाणं वणिज्जइ ति अग्गेणीतं तस्स पद परिमाणं छ णउतिं पदसयसहस्सा। ३-तइयं वीरियपवायं, तत्यवि अजीवाण जीवाण य सकम्मेतराण वीरियं प्रवदंतीति, वीरियप्पवायं, तस्सवि सत्तरि पद सयसहस्सा । ४-चउत्थं अस्थिनस्थिप्पवायं, जो लोगे जधा अस्थि णस्थिवा, अहवा सियवायाभिप्पादतो तदेवास्ति-नास्तिइत्येवं प्रवदति इति अस्थिणस्थिप्पवादं भणितं तंपि पद परिमाणतो सट्टि पदसयसहस्साणि । ५-पंचमणाबपवादं ति, तम्मि मइनाणाइब पंचक्कस्स सप्रमेदं प्ररूपणा, जम्हा कता, तम्हा याणप्पवादं तम्मि पद परिमाणं एगा पदकोडी एगपणा। . ६-छ? सच्चप्पवायं सच्चं-संजमो तं सच्चवयणं वा, तं सच्चं, जत्थ सभेदं सपडिवक्खं च वण्णिज्जइ, तं सच्चप्पवायं, तस्स पद परिमाणं एगापदकोडी छप्पदाधिया। -सत्तमं प्रायपवायं आयत्ति-प्रात्मा सोऽणेगधा जस्य णयदरिसणेहिं वणिज्जइ, तं प्रायप्पवायं, तस्स वि पद-परिमाणं छन्वीसं पदकोडीयो। ८-अट्ठमं कम्मप्पवादं गाणावरणाइयं अट्ठविहं कम्मं पगति, ठिति, अणुभागप्पदेसादिएहिअण्णेहिं उत्तरुत्तर भेदेहि जत्य वणिज्जइ, तं कम्मप्पवायं, तस्स वि पदपरिमाणं एगा पदकोडी, असितं च पद सहस्साणि भवन्ति । -नवमं पच्चक्खाणं, तम्मि सम्म पच्चवाणं सरूवं वरिण नह त्ति, अतो पच्चक्खाणप्पवादं, तस्स य पदपरिमाणं चउरासीति पदसयसहस्साणि भवन्ति । १०-दसमं विज्जाणुपवायं तत्थ य णेअगे विजाइसया वरिणता, तस्स पद परिमाणं एगा पदकोडी, दस य पदसयसहस्साणि । ११-एकादसमं अवंति , वझणाम णिप्फलं, वंझ-अवझ सफलेत्यर्थः, सब्वे गाणं तव संजम जोगा सफला वरिणज्जन्ति, अपसत्या य पमादादिया सब्वे असुभफला वरिणता, अबंमं तस्स वि पद परिमाणं छब्बीसं पदकोडीयो। १२-वारसमं पाणा तत्थ श्रायुप्राणविहाणं सब्वं सभेदं प्रपणे य प्राणा वर्णिता । तस्स पद परिमाणं एगा पदकोडी, छप्पन्नं च पद सय सहस्साणि । १३–तेरसमं किरियाविसालं, तत्थ काय किरियादश्रो विसालति सभेदा, संजम किरियानो य बन्ध किरिया विधाणा य तस्सवि पद परिमाणं नव कोडीओ। १४–चोइसमं लोगबिन्दुसारं, तं च इमंसि लोए सुयलोए वा बिन्दुमिव अक्खरस्स सव्वुत्तम संवक्खरसरिणवात पढितत्तणतो चोइसमं लोग-बिन्दुसारं भणितं, तस्स पद परिमाणं श्रद्धतेरस पदकोडीयो इति ।" . इसके अनुसार वृत्तिकार ने व अन्य भाषान्तरकारों ने पूर्वो की पद संख्या ग्रहण की है। इस प्रकार पूर्वो के विषय में उल्लेख मिलते हैं। पूर्वो का ज्ञान लिखने में नहीं आता, केवल अनुभव गम्य ही होता है।
SR No.002487
Book TitleNandi Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAcharya Shree Atmaram Jain Bodh Prakashan
Publication Year1996
Total Pages522
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy