SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ द्वादशाङ्ग-परिचय २. वारस इक्कारसमे बारसमे, तेरसेव वत्थूणि । तीसा पुण तेरसमे, चोद्दसमे पणवीसाओ ॥१०॥ ३. चत्तारि १ दुवालस २ अट्ठ ३ चेव दस ४ चेव चुल्लवत्थूणि । आइल्लाण-चउण्हं, सेसाणं चूलिया नत्थि ॥१॥ से तं पुव्वगए। छाया-अथ किं तत्पूर्वगतम् ? पूर्वगतं चतुर्दशविधं प्रज्ञप्तं, तद्यथा-१. उत्पादपूर्वम्, २. अग्राय गोयम्, ३. वीर्यम् (प्रवादम्), ४. अस्तिनास्तिप्रवादम्, ५. ज्ञानप्रवादम्, ६. सत्यप्रवादम्, ७. आत्मप्रवादम् ८. कर्मप्रवादम् ६.प्रत्याख्यानप्रवादम्. १०. विद्यानुप्रवादम्, ११. अवयम्, १२. प्राणायुः, १३. क्रियाविशालम्, १४. लोकबिन्दुसारम् । १. उत्पादपूर्वस्य-दश वस्तूनि, चत्वारि चूलिकावरतूनि प्रज्ञप्तानि, २. अग्रायणीयपूर्वस्य-चतुर्दश वस्तूनि, द्वादश चूलिकावस्तूनि प्रज्ञप्तानि, ३. वीर्यपूर्वस्य-अष्टौ वस्तूनि, अष्टौ चूलिकावस्तूनि प्रज्ञप्तानि, ४. अस्तिनास्तिप्रवादपूर्वस्य-अष्टादश वस्तूनि, दश चूलिकावस्तूनि प्रज्ञप्तानि, ५. ज्ञानप्रवादपूर्वस्य-द्वादश वस्तूनि प्रज्ञप्तानि, ६. सत्यप्रवादपूर्वस्य द्वौ वस्तुनी प्रज्ञप्ते, ७. आत्मप्रवादपूर्वस्य-षोडश वस्तूनिः प्रज्ञप्तानि, ८. कर्मप्रवादपर्वस्य–त्रिशद वस्तनि प्रज्ञप्तानि, ६. प्रत्याख्यानपूर्वस्य-विंशतिवस्तूनि प्रज्ञप्तानि, १०. विद्यानुप्रवादपूर्वस्य–पञ्चदश वस्तूनि प्रज्ञप्तानि, ११. अबन्ध्यपूर्वस्य-द्वादश वस्तूनि प्रज्ञप्तानि, १२. प्राणायुःपूर्वस्य-त्रयोदश वस्तूनि प्रज्ञप्तानि, १३. क्रियाविशालपूर्वस्य-त्रिंशद् वस्तूनि प्रज्ञप्तानि, १४. लोकबिंदुसारपूर्वस्य-पञ्चविंशतिर्वस्तूनि प्रज्ञप्तानि, १. दश १ चतुर्दश २ अष्ट, ३ अष्टादशैव ४ द्वादश ५ द्वे च वस्तूनि, । षोडश ७ त्रिंशद् विंशतिः ८ पञ्चदश १० अनुप्रवादे ॥८६॥ २. द्वादशैकादशे, द्वादशे त्रयोदश एव वस्तूनि । त्रिंशत्पुनस्त्रयोदशे, चतुर्दशे पञ्चविंशतिः ॥१०॥ ३. चत्वारि १ द्वादश २ अष्टौ ३ चैव दश ४ चैव चूलवस्तूनि । आदिमानां चतुर्णा, शेषाणां चूलिका नास्ति ॥११॥ तदेतत्पूर्वगतम् ।
SR No.002487
Book TitleNandi Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAcharya Shree Atmaram Jain Bodh Prakashan
Publication Year1996
Total Pages522
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy