SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ द्वादशा-परिचय ६. श्रीअनुत्तरोपपातिकदशासूत्र मूलम्-से किं तं अणुत्तरोववाइअदसायो ? अणुत्तरोववाइअदसासुणं अणुत्तरोवावइग्राणं नगराइं, उज्जाणाई, चेइआई, वणसंडाइं, समोसरणाई, रायाणो, अम्मापिअरो, धम्मायरिया, धम्मकहाओ, इहलोइअपरलोइया इड्डिविसेसा, भोगपरिच्चागाः पव्वज्जाओ, परिआगा, सुअपरिग्गहा, तवोवहाणाइ, पडिमानो, उवसग्गा, संलेहणायो, भत्तपच्चक्खाणाइ, पागोवगमणाई, अणुत्तरो ववाइयत्ते उववत्ती, सुकुलपच्चायाईओ, पुणबोहिलाभा, अंतकिरिआनो आघविज्जति । 'अणुत्तरोववाइअदसासु णं परित्ता वायणा, संखेज्जा अणुप्रोगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जागो निज्जुत्तीपो, संखेज्जास्रो संगहणीप्रो संखेज्जानो पडिवत्तीयो। से गं अंगट्टयाए नवमे अंगे, एगे सुअक्खंधे, तिन्नि वग्गा, तिन्नि उद्देसणकाला, तिन्नि समुद्देसण काला, संखेज्जाइं पयसहस्साइं पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासय-कडनिबद्ध-निकाइया जिण-पण्णत्ता भावा आघविज्जति, पन्नविज्जति, परूविज्जति, दंसिज्जंति, निदंसिज्जंति, उवदंसिज्जति । से एवं आया, एवं नाया, एवं विन्नाया, एवं चरण-करण परूवणा आघविज्जइ, से तं अणुत्तरोववाइअदसानो ॥सूत्र ५४॥ छाया-अथ कास्ता अनुत्तरोपपातिकदशाः ? अनुत्तरौपपातिकदशासु अनुत्तरीपपातिकानां नगराणि, उद्यानानि, चैत्यानि, वनखण्डानि, समवसरणानि, राजानः, मातापितरः, धर्माचार्याः, धर्मकथाः, ऐहलौकिक-पारलौकिका ऋद्धिविशेषाः, भोगपरित्यागाः, प्रव्रज्याः, पर्यायाः, श्रुतपरिग्रहाः. तप उपधानानि, प्रतिमाः, उपसर्गाः, संलेखनाः, भक्तप्रत्याख्यानानि, पादपोपगमनानि, अनुत्तरोपपातिकत्वे-उपपत्तिः, सुकुलप्रत्यावृत्तयः, पुनर्बोधिलाभाः, अन्तक्रियाः, आख्यायन्ते। अनुत्तरोपपातिकदशासु परीता वाचनाः, संख्येयातन्यनुयोगद्वाराणि, संख्येया वेढाः, संख्येयाः श्लोकाः, संख्येया नियुक्तयः, संख्येयाः संग्रहण्यः, संख्येयाः प्रतिपत्तयः ।। ता अङ्गार्थतया नवममङ्गम्, एकः श्रुतस्कन्धः, त्रयोवर्गाः, त्रय उद्देशनकालाः, त्रयः
SR No.002487
Book TitleNandi Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAcharya Shree Atmaram Jain Bodh Prakashan
Publication Year1996
Total Pages522
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy