SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ अवग्रह आदि के छ उदाहरण जाग्रत होने पर देखे हुए स्वप्न के दृश्यों को या कही हुई या सुनी हुई वार्ता को अवग्रह, ईहा, अवाय और धारणा तक ले आता है । कोई बात अवग्रह तक ही रह जाती है। इस प्रकार प्रतिबोधक और मल्लक दृष्टान्तों से व्यंजनावग्रह का वर्णन करते हुए प्रसंगवश मतिज्ञान के २८ भेदों का वर्णन भी विस्तार पूर्वक कर दिया गया है । मतिज्ञान के ३३६ भेद भी हो जाते हैं, जैसे कि वृत्तिकार लिखते हैं- "एते चावग्रहादयोऽष्टाविंशतिभेदाः प्रत्येकं बह्नादिभिः सेतरैः सर्वसंख्यया द्वादशसंख्यैमे दैभिद्यमाना यदा विवषयन्ते तदा षट्त्रिंशदधिकं भेदानां शतत्रयं भवति, तत्र बह्लादयः शब्दमधिकृत्य भाव्यन्ते - शङ्खपटहादिनानाशब्दसमूहं पृथगेकैकं यदाऽवगृह्णाति तथा बह्ववग्रहः, यदा त्वेकमेव कञ्चिच्छन्दमबगृह्णाति तदाबह्नवग्रहः, तथा शंखपटहादिनानाशब्दसमूहमध्ये एकैकं शब्दमनेकैः पर्यायैः स्निग्धगाम्भीर्यादिभिर्विशिष्टयथावस्थितं यदावगृह्णाति तदा स बहुविधावग्रहः, यदा स्वेकमनेकं वा शब्दमेकपर्यायविशिष्टमवगृह्णाति तदा सोऽबहुविधावग्रहः ।" २४१ यदा तु श्रचिरेण जानाति तदा स क्षिप्रावग्रहः, यदा तु चिरेण तदाऽक्षिप्रावग्रहः, तमेव शब्द स्वरूपेण यदा जानाति न लिङ्गपरिग्रहात् तदाऽनिश्रितावग्रहः, लिङ्गपरिग्रहेण त्ववगच्छतो निश्रितावग्रहः, अथवापरधर्मैर्विमिश्रितं यद् ग्रहणं तन्मिश्रितावग्रहः, यत्पुनः परधर्मैरमिश्रितस्य ग्रहणं तदमिश्रितावग्रहः । तथा निश्चितमवगृहतो निश्चितावग्रहः, संदिग्धमवगृहतः संदिग्धावग्रहः, सर्वदैव बह्वादिरूपेणातो वावग्रहः कदाचिदेव पुनर्बह्वादिरूपेणावगृहतोऽध्र वावग्रहः, एष च बहु, बहुविधादिरूपोऽवग्रहो विशेषसामान्यावग्रहरूपो द्रष्टव्यः । refकस्यावग्रहस्य सकलविशेषनिरपेक्षानिर्देश्यसामान्यमात्रग्राहिण एक सामयिकस्य बहुविधादिविशेषग्राहकत्वासम्भवात्, बह्वादीनामनन्तरोक्तं व्याख्यानं, भाष्यकारोऽपि प्रमाणयति " नाणा सद्दसमूह, बहुविह सुणेइ भिन्नजातीयं । बहुविहमणेभूयं, एक्क्कं निमहुराइ ॥ खिप्पमचिरेण तं चित्र, सरुवत्र जमनिस्सयमलिंगं । निच्छ्रियमसंसयं जं, धुवमच्चतं न उ कयाइ ॥ तोचि पडिवक्खं, साहेज्जा निस्सिए विसेसोऽयं । परधम्मेहिं विमिस्सं, मिस्सियमविमिस्सियं इयर ॥" यदा पुनरालोकस्य मन्द मन्दतर-मंदतम- स्पष्ट स्पष्टतर- स्पष्ट-तमत्वादिभेदतो विषयस्याल्पत्वमहत्त्वसन्निकर्षादिभेदतः क्षयोपशमस्य च तारतम्यभेदतो भिद्यमानं मतिज्ञानं चिन्त्यते तदा तदनन्तभेदं प्रतिपत्तव्यम् ।” इस वृत्ति का भाव यह है कि मति ज्ञान के अवग्रह आदि २८ भेद होते हैं । प्रत्येक भेद को द्वादश भेदों में सम्मिलित करने से सर्व भेद ३३६ होते हैं । पांच इन्द्रियां और मन इन ६ निमित्तों से होने वाले मतिज्ञान के अवग्रह, ईंहा, अवाय आदि रूप से २४ / भेद होते हैं । वे सब विषय की विविधता और क्षयोपशम से १२-१२ प्रकार के होते हैं, जैसे कि
SR No.002487
Book TitleNandi Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAcharya Shree Atmaram Jain Bodh Prakashan
Publication Year1996
Total Pages522
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy