SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ विवागसुयस्स णं परित्ता वायणा, संखेज्जा अणुयोगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जागो निज्जुत्तीग्रो, संखिज्जाम्रो संगहणीप्रो, संखिज्जायो पडिवत्तीयो। से णं अंगट्ठयाए इक्कारसमे अंगे, दो सुयक्खंधा, वीसं अज्झयणा, वीसं उद्देसणकाला, वीसं समुद्देसणकाला, संखेज्जाइं पयसहस्साइं पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा. सासयकडनिबद्धनिकाइया जिणपण्णत्ता भावा आघविज्जन्ति, पन्नविज्जन्ति, परूविज्जति दंसिज्जन्ति, निदंसिज्जंति, उवदंसिज्जति । से एवं आया, एवं नाया, एवं विन्नाया एवं चरण करणपरूवणा आघविज्जइ, से तं विवागसुयं ।। सूत्र ५५ ॥ से किं तं दिट्ठिवाए ? दिट्ठिवाए णं सव्वभावपरूवणा आघविज्जइ । से समासो पंचविहे पण्णत्ते, तंजहा–१ परिकम्मे, २ सुत्ताइं, ३ पुव्वगए, ४ अणुप्रोगे, ५ चूलिया। से किं तं परिकम्मे ? परिकम्मे सत्तविहे पण्णत्ते, तंजहा–१ सिद्धसेणिया परिकम्मे, २ मणुस्ससेणियापरिकम्मे ३ पुट्ठसेणियापरिकम्मे, ४ प्रोगांढसेणियापरिकम्मे, ५ उवसंपज्जणसेणियापरिकम्मे , ६ विप्पजहणसेणियापरिकम्मे ७ चुयाचुयसेणियापरिकम्मे । से किं तं सिद्धसेणियापरिकम्मे ? सिद्धसेणियापरिकम्मे चउद्दसविहे पण्णत्ते, तं जहा–१ माउगापयाई, २ एगट्ठियपयाई, ३ अट्ठपयाइं, ४ पाढोग्रागासपयाइं, ५ केउभूयं, ६ रासिबद्धं, ७ एगगुणं, ८ दुगुणं ६ तिगुणं, १० केउभूयं, ११ पडिग्गहो, १२ संसारपडिग्गहो, १३ नंदावत्तं, १४ सिद्धावत्तं, से तं सिद्धसेणियापरिकम्मे ।। ___ से किं तं मणुस्ससेणियापरिकम्मे ? मणुस्ससेणियापरिकम्मे चउद्दसविहे पण्णत्ते, तंजहा–१ माउगापयाई, २ एगट्ठियपयाई, अट्ठपयाई, ४ पाढोआगासपयाइं, ५ केउभूयं, रासिबद्धं, ७ एगगुणं, ८ दुगुणं, ६ तिगुणं १० केउभूयं । ११ पडिग्गहों, १२ संसारपडिग्गहो, १३ नंदावत्त, १४ मणुस्सावत्तं, से तं at मणुस्ससेणियापरिकम्मे ।२। -
SR No.002487
Book TitleNandi Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAcharya Shree Atmaram Jain Bodh Prakashan
Publication Year1996
Total Pages522
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy