________________
७५६
श्री प्रश्न व्याकरण सूत्र
तणा सुरिंदा आदि एक्कादियं करेत्ता एक्कुत्तरियाए वड्ढिए तीसातो जाव उ भवे, तिकाहिका विरतिपणिहीसु, अविरतीसु य एवमादिसु बहुसु ठाणेसु जिणपसाहिएसु अवितहेसु सासयभावेसु अवट्ठिएसु संकं कंखं निराकरेत्ता सद्दहते सासणं भगवतो अणियाणे, अगारवे, अलुद्ध , अमूढमणवयणकायगुत्ते । (सू. २८)
___ संस्कृतच्छाया जम्बू ! अपरिग्रहसंवृतश्च श्रमण आरम्भपरिग्रहाद विरतो, विरतः क्रोध-मान-माया-लोभात्-(१) एक असंयमः, (२) द्वौ चैव रागद्वषौ, (२) त्रीणि च दण्ड-गौरवाणि च गुप्तयस्तिस्रस्तिस्रश्च विराधनाः, (४) चत्वारः कषाया ध्यान-संज्ञा-कथास्तथा च भवन्ति चतस्रः, (५) पंच च क्रियाः, समितीन्द्रियमहावतानि च, (६) षड्जीवनिकायाः षट् लेश्याः, (.) सप्त भयानि, (८) अष्टच मदाः, (६) नव चैव ब्रह्मचर्यव्रतगुप्तयः, (१०) दशप्रकाराश्च श्रमणधर्माः,(११) एकादश चोपासकानाम्, (१२) द्वादश च भिक्षुप्रतिमाः, (१३) क्रियास्थानानि च, (१४) भूतग्रामाः, (१५) परमाधामिकाः, (१६) गाथाषोडशकानि, (१७) असंयम-(१८) अब्रह्म-(१६) ज्ञाता(२०) ऽसमाधिस्थानानि, (२१) शबलाः, (२२) परिषहाः, (२३) सूत्रकृताध्ययन,—(२४) देव-(२५) भावना-(२६) उद्देश-(२७) गुण(२८) प्रकल्प-(२९) पापश्रुत-(३०) मोहनीयानि, (३१) सिद्धाति (दि) गुणाश्च, (३२) योगसंग्रहाः (३३) त्रयस्त्रिंशदाशातनाः सुरेन्द्रा आदिमेकादिकं कृत्वा एकोत्तरिकया वृद्ध्या त्रिंशद् यावत् तु भवेत् त्रिकाधिका विरतिप्रणिधिषु अविरतिषु चैवमादिषु बहुषु स्थानेषु जिनप्रसाधितेषु अवितथेषु शाश्वतभावेषु अवस्थितेषु शंकां कांक्षां निराकृत्य श्रद्धत्ते शासनं भगवतोऽ निदानोऽ गौरवोs लुब्धोऽ मूढ़मनवचनकायगुप्तः। (सू० २८) - पदान्वयार्थ (जम्बू) हे जम्बू ! (आरंभपरिग्गहातो) जो आरम्भ और परिग्रह से (विरते) निवृत्त है (य) और (कोहमाणमायालोभा) क्रोध, मान, माया और लोभ से (विरते) निवृत्त तथा (अपरिग्गहसंबुडे) परिग्रह से रहित और इन्द्रिय तथा कषाय के संवरसहित है, वह (समणो) श्रमण-साधु होता है। (एगे) परिग्रह का एक भेद (असंजमे) असंयम है, (दोच्चेव) वो प्रकार (रागदोसा) रागद्वेष नामक हैं, (य)