________________
द्वितीय अध्ययन : मृषावाद-आश्रव दिवसेसु करणेसु मुहत्तेसु नक्खत्तेसु तिहिसु य, अज्ज होउ ण्हवणं मुदितं बहुखज्जपिज्जकलियं कोतुकं विण्हावणकं, संतिकम्माणि कुणह ससिरविगहोवरागविसमेसु सज्जणपरियणस्स य नियकस्स य जीवियस्स परिरक्खणट्ठयाए पडिसीसकाइं च देह, देह य सीसोवहारे विविहोसहिमज्जमंसभक्खन्नपाणमल्लाणुलेवणपईवजलिउज्जलसुगंधिधुवावकारपुप्फफलसमिद्धे पायच्छित्ते करेह, पाणाइवायकरणेणं बहुविहेणं विवरीउप्पाय-दुस्सुमिण-पावसउण-असोमग्गहचरिय-अमंगलनिमित्तपडिघायहेउं वित्तिच्छेयं करेह, मा देह किंचि दाणं,सुठ्ठ हओ सुठ्ठ हओ,सुठु छिन्नो भिन्नत्ति उवदिसंता एवंविहं करेंति-अलियं मणेण वायाए कम्मुणा य अकुसला अणज्जा अलियाणा अलियधम्मणिरया, अलियासु कहासु अभिरमंता, तुट्ठा अलियं करेत्तु होंति य बहुप्पयारं ॥ सू० ७ ॥
संस्कृत-छाया तं च पुनर्वदन्ति केचिदलिकं पापा असंयता अविरताः कपट-कुटिलकटुक-चटुलभावाः क्रुद्धा लुब्धा भयाच्च हास्यार्थिकाश्च साक्षिणश्चौराश्चारभटाः खण्ड (शुल्क) रक्षा जित तकाराश्च गृहीत-ग्रहणाः कल्कगुरुककारकाः कुलिगिन औपधिका वाणिजकाः कूटतुलकूटमानिनः कूटकार्षापणोपजीविनः पटकारकाः कलादाः कारुकीयाः वञ्चनपराश्चारिक-चाटुकार-नगरगुप्तिकपरिचारका दुष्टवादिसूचकर्णबलभणिताश्च, पूर्वकालिकवचनदक्षाः, साहसिका, लघुस्वका असत्या गौरविका असत्यस्थापनाधिचित्ता उच्चच्छन्दा अनिग्रहा अनियताश्छन्देन मुक्तवाचो भवन्ति, अलीकाद् ये अविरता। __अपरे नास्तिकवादिनो वामलोकवादिनो भणन्ति - शून्यमिति, नास्ति जीवो, न यातीह परे वा लोके, न किञ्चिदपि स्पृशति पुण्यपापं, नास्ति फलं सुकृतदुष्कृतानां, पंचमहाभूतिकं शरीरं भाषन्ते ह वातयोगयुक्तम् । पञ्च च स्कन्धान भणन्ति केचित्, मनश्च मनोजीविका वदन्ति, वायु|व इत्येवमाहुः । शरीरं सादिकं सनिधनं इह भव एको भवः तस्य विप्रणाशे सर्वनाश इति, एवं जल्पन्ति मृषावादिनः । तस्माद्दानव्रतपौषधानां तपःसंयमब्रह्मचर्यकल्याणादिकानां नास्ति फलं, नाऽपि प्राणवधोऽलीकवचनं, न
११