________________
श्री प्रश्नव्याकरण सूत्र
ara
प्रहारान् ! उच्छ्वासमेकं मुहूर्त कं मे देहि, प्रसादं कुरु, मा रुष्य, विश्रमामि, अवेयकं मुञ्च मे, म्रिये, गाढ़ तृष्णादितोऽहं वत्त पानीयं । हन्त ! (ततोऽहं देहि) 'पिबेदं जलं विमलं शीतलमिति' गृहीत्वा च नरकपालास्तप्तं त्रपुकं तस्मै ददति कलशेनाऽञ्जलिषु । दृष्ट्वा च तत्प्रवेपितांगोपांगाः प्रगलदश्रुप्रप्लुताक्षाश्छिन्ना तृष्णा अस्माकमिति (तष्णार्दिताः स्म इति) करुणानि जल्पन्तो विपक्षमाणा दिशोदिशमत्राणा अशरणा अनाथा अबान्धवा बन्धुविप्रहीणा विपलायन्ते च मृगा इव वेगेन भयोद्विग्नाः, गृहीत्वा च बलात् पलायमानानां निरनुकम्पा मुखं विघाट्य लोहदण्डै: कल-कलं किल वदने क्षिपन्ति, केचिद्यमकायिका हसन्तस्तेन दग्धाः सन्तो रसन्ति भीमानि विस्वराणि रुदन्ति च करुणकानि पारापतका इव, एवं प्रलपित-विलाप-करुणाऋन्दितबहुरुन्नरुदितशब्दः परिदेवित (वेपित) रुद्धबद्धक नारकारवसंकुलो निःसृष्टो, रसित-भणित-कूजितोत्कृजित-निरयपालजितं-गृहाण, क्रम, प्रहर, छिद, भिव, उत्पाटय, उत्खनय, कृन्त, विकृन्त च भूयो (भञ्ज) हन विहन (जहि विजहि) विक्षिप, उत्क्षिप, आकर्ष, विकर्ष, किं न जल्पसि ? स्मर पापकर्माणि कृतानि, दुष्कृतानि, एवं वच (व) नमहाप्रगल्भः (सं) प्रतिश्रुतशब्दसंकुल उत्त्रासकः सवा निरयगोचराणां दह्यमानमहानगरसदृशो निर्घोषः श्रूयतेऽनिष्टस्तत्र नैरयिकाणां यात्यमानानां यातनाभिः। कास्ताः ? असिवन-दर्भवन-यंत्र प्रस्तर-शूचीतल-क्षारवापी-कलकलायमानवैतरणीकदम्ब- . बालुकाज्वलितगुहानिरोधनमुष्णोष्णकण्टकवदुर्गमरथयोजनतप्तलोहमार्ग (पथ) गमनवाहनानि, एभिविविधरायुधैः, कानि तानि ? मुद्गर-मुसुण्डि
कच-शक्ति-हल-गदा-मुशल-चक्र-कुन्त-तोमर-शूल-लकुट-भिण्डिमाल - सब(ख) ल-पट्टिश-चर्मेष्ट-द्रुघण-मौष्टिकासि-खेटक-खङ्गचाप-नाराच - प.णककर्तनी (कल्पनी)-वासी-परशु-कण्टक-(टंक) तीक्ष्णनिर्मलैरन्यैश्चैवमादिमिरशुभैः क्रियः प्रहरणशतैरनुबद्धतीववैराः परस्परं वेदनामुदीरयन्ति, अभिघ्नन्तः । तत्र च मुद्गरप्रहार-चूणित-मुसुण्ढिसंभग्नमथितदेहा यंत्रोपपीड़नस्फुरत्कल्पिताः केचिदत्र सचमका विकृत्ता निर्मूलोन्मूलनकौष्ठनासिकाच्छिन्नहस्तपादा असिक्रकचतीक्ष्णकुन्तपरशुप्रहारस्फाटितवासी-संतक्षितांगोपांगाः कलकलायमानक्षारपरिसिक्तगाढदह्यमानगात्र-कुन्ताग्रभिन्न-जर्जरितसर्वदेहा विलुलं (ठं) ति महीतले विसूनिता-(विलूनिता) ङ्गोपाङ्गाः । तत्र च वृक- श्व- शृगाल- काक- मार्जार- शरभ- द्वीपिक- व्याघ्र- शार्दूलसिंह - दर्पित - क्षुधाभिभूतैनित्यकालमनशितैर्घोरा रसद्भीमरूपैराक्रम्य दृढ़दंष्ट्रागाढदष्ट-कृष्टसुतीक्ष्ण - नखस्फाटितोर्ध्व देहा विक्षिप्यन्ते समन्ततो