SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ अनेकान्तवाद : समन्वय शान्ति एवं समभाव का सूचक उदात्त प्रवृत्ति पर बल देता है। आचार्य हरिभद्र का कथन इसी तथ्य की पुष्टि करता है। "पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु । युक्तिमद् वचनं यस्य तस्य कार्यः परिग्रहः ।" -भगवान् महावीर के प्रति न तो मेरा विशेष अनुराग है, और न ही सांख्यदर्शन के प्रवर्तक कपिल आदि से कोई द्वेष ही है । जिसका कथन युक्तिपूर्ण हो उसे स्वीकार करना चाहिए । पादटीप १. भगवती ८/४९९ २. वही १३/१२८ ३. वही १३/१२८ ४. स्याद्वाद मंजरी, पृ. ११५ ५. उदधाविव सर्वसिन्धवः, समुदीर्णास्त्वयि नाथ ! दृष्टयः । न च तासु भवान् प्रद्दश्यते, अविभक्तासु सरित्स्विवोदधि : ॥ -सिद्धसेन । यस्य सर्वत्र समता नयेषु तनयेष्विव । तस्याऽनेकान्तवादस्य क न्यूनाधिकशेमुषी तेन स्याद्वादमालम्ब्य सर्वदर्शनतुल्यताम् । मोक्षोद्देशाविशेषेण यः पश्यति स शास्त्रवित् ।। माध्यस्थ्यमेव शास्त्रार्थो येन तत्त्चारु सिद्ध्यति ॥ स एव धर्मवादः स्यादन्यद् बालिशवल्गनम् ।। माध्यस्थसहितं ह्येकपदज्ञानमपि प्रमा। शास्त्रकोटिवृथैवान्या तथा चोक्तं महात्मना ।।" -ज्ञानसारः उपाध्याय यशोविजय आग्रही बत निनीषति युक्ति । तत्र, यत्र मतिरस्य निविष्टा । पक्षपातरहिस्य तु युक्तियत्र तत्र मतिरेति निवेशम् ।। ८. एकेनाकर्षन्ती श्लथयन्ती वस्तुत्वमितरेण अन्तेन जयति जैनी नीतिर्मन्थाननेत्रमिव गोपी ।। स्याद्वादकेवलज्ञाने वस्तुतत्त्वप्रकाशने भेदः साक्षादसाक्षाच्च हावस्त्वन्यतमं भवेत् ।। आप्तमीमांसा, १०५ १०. सी.ई.एम् जोड-फिलोसोफी फोर आवर टाइम्स, पृ.४९ . .
SR No.002458
Book TitleSamanvay Shanti Aur Samatvayog Ka Adhar Anekantwad
Original Sutra AuthorN/A
AuthorPritam Singhvi
PublisherParshwa International Shaikshanik aur Shodhnishth Pratishthan
Publication Year1999
Total Pages124
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy