SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ विषयेषु तथा तादृक सुखित्वस्य प्रतीतिराभासो भवतु किन्तु तत्र सुखस्य शर्मणः लेशमल्पपरिमाणं - नास्ति। जलमन्थनेन तदापि मन्थनवेलायामपि फेनानुभावो डिण्डीरानुभावो हि निश्चयेन उदेति उत्पद्यते परन्तु घृतस्योत्पत्ति न दृश्यते।।३९।। - अर्थ - आत्मविषयक अज्ञानभाव से इन्द्रियों के विषयों में सुखित्व की प्रतीति भले ही हो परन्तु उसमें सुख का लेश भी नहीं होता। जैसे जल के मन्थन-विलोलने से फेन की अनुभूति तो उस समय होती है परन्तु घी का अंश भी प्राप्त नहीं होता ||३९।। . [४०] मार्ग स्मृते र्यस्य गतो जिनेन्द्रोऽप्येनो गतं तस्य लयं समस्तम् । नदादिनीरं मलिनं निरस्तं, . वागस्त्ययोगे भवतात् पवित्रम् ।। मार्गमिति -जिनेन्द्रोऽष्टप्रातिहार्य मण्डितोऽर्हन्परमेष्ठी यस्य स्मृते मार्ग गतः प्राप्तस्तस्य समस्तम् एनः पापं वृजिनं कलिलमेनः' इति धनञ्जयः। लयं नाशं गतम्। वा यथा, अगस्त्ययोगेऽगस्त्यनक्षत्रस्य योगे मलिनं मलीमसं 'मलीमसं तु मलिनं कच्चरं मलदूषितम्' इत्यमरः। निरस्तं सत् मालिन्यरहितं सत् पवित्रं पूतं भवतात् स्यात् । जिनेन्द्रस्मरणेन ध्यातुरखिलानि पापानि विलीयंते तेन च त हृदयं शरदृतौ नदादिनीरमिव निर्मलं भवतीति भावः ।। ४०।। अर्थ - जिनेन्द्र देव जिसके स्मरण पथ को प्राप्त हैं, जो जिनेन्द्रदेव का ध्यान करता है उसके समस्त पाप नष्ट हो जाते हैं। जैसे नदी आदि का मलिन पानी शरद् ऋतु, में निर्मल होता हुआ पवित्र हो जाता है ।।४०।। [४१] अयत्नदृष्टान् श्रुतकान् परेषां, दोषान् दयाधाम-निवासिनस्ते ।। स्वप्नेऽपि वाङ्मानसकाययोगै !द्घाटयन्ति प्रशमाश्च सन्तः ।। अयत्नेति - दयाधामनिवासिनः दयाकरुणैव धाम गृहं तस्मिन् निवसन्तीत्येवंशीलाः दयालव इत्यर्थः प्रशमाः प्रशमगुणोपेतः ते प्रसिद्धाः सन्तः सज्जनाः। अयत्नदृष्टान् अयन्नेन प्रयत्नमन्तरेण दृष्टा विलोकितस्तान् श्रुतकान् श्रुता एव श्रुतकास्तान् समाकर्णितान् परेषामन्येषाम् दोषान् अवगुणान् स्वप्नेऽपि स्वापेऽपि वाङ्-मानसकाययोगैः वाक् च. (३०२)
SR No.002457
Book TitlePanchshati
Original Sutra AuthorN/A
AuthorVidyasagar, Pannalal Sahityacharya
PublisherGyanganga
Publication Year1991
Total Pages370
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy