SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ कलिलमेनः' इति धनंजयः ।।९७।। अर्थ - संयमहीन तपश्चरण से क्या प्रयोजन है ? परीषहविजय से रहित चारित्र से क्या प्रयोजन है ? सम्यग्दर्शन के विना सम्यग्ज्ञान नहीं होता | खेद है कि सकल जगत् पाप के वश हो रहा है ।।९७।। __ [९८] चर्याशय्यानिषद्यासु वान्यतमाऽस्तु चैकदा । शीतोष्णयोर्भवेत्तद्वदागमानुभवादिति ।। चर्येति - चर्या च शय्या च निषद्या चेति चर्याशय्यानिषधास्तासु एकदा एकस्मिन् काले अन्यतमा एकतमा अस्तु भवतु। एवं शीतोष्णयोर्मध्ये, तद्वत् अन्यतमो भवतु । इतीत्थं आगमात् अनुभवाच्च सिद्धम्। 'एकादयो भाज्या युगपदेकस्मिन्नैकान्नविंशतेः' इत्यागमः। अनुभवस्तु प्रत्यक्षसिद्ध एव ।।९८।। ___अर्थ - एक समय चर्या, शय्या और निषद्या में से कोई एक तथा शीत और उष्ण में से कोई एक परीषह होता है। यह आगम और अनुभव से सिद्ध है ।।९८।। [९९] दशपरीषहकाश्च नवाधिका, इति भवन्तु समं विधिबाधकाः । यधिकविंशतिका जिनसेविता, मम तु सन्त्वखिलास्तपसेऽहिताः ।। दशेति - विधिबाधका मुनिचर्याबाधकर्तारः नवाधिका दश परीषहकाः एकोनविंशतिसंख्याका समं युमपद् भवन्तु। द्वाविंशतिपरीषहा अयुगपद् जिनसेविता जिनेनापि सेविताः। मुनिचर्या काले इति भावः । साम्प्रतं तु जिने एकादशैव परिषहाः सन्तिं तेऽपि मोहनीयाभावादकिंचित्करा एव भवन्ति। मम तु तपसे तपोऽनुष्ठाने अहिता बाधकराः अखिला अपि परीषहाः सन्ति ।।९९।। ____ अर्थ - ऊपर लिखे अनुसार मुनिचर्या में बाधा डालने वाले उन्नीस परिषह एक साथ हो सकते हैं। मुनि अवस्था में जिनेन्द्र देव को भी बाईस परीषह सहन करने पड़े हैं। मेरे भी तप के लिये अहितकारी सभी परिषह हैं।।९९।। .. [१००] वै विषमयीमविद्यां विहाय ज्ञानसागरजां विद्याम् । सुधामेम्यात्मविद्यां नेच्छामि सुकृतजां भुवि द्याम् ।। वै विषेति - ग्रन्थकर्ता ग्रन्थकरणप्रयोजनं दर्शयति अहं वै निश्चयेन विषमयीं (२६१)
SR No.002457
Book TitlePanchshati
Original Sutra AuthorN/A
AuthorVidyasagar, Pannalal Sahityacharya
PublisherGyanganga
Publication Year1991
Total Pages370
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy