SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ विचलितो ना भव न भूयाः । चिरं तपस्यतोऽपि ममाद्यावधि विशिष्टं ज्ञानं न जातमिति विचार्य साधुना चञ्चलचेतसा न भवितव्यमित्यर्थः ।। ८८ ।। अर्थ - हे अभव! हे संसारातीत! व्रतधारण करने वाले मुझ जितेन्द्रिय ने अविचलित ध्यान से बहुत समय व्यतीत किया है फिर भी मुझमें ज्ञानरूपी सूर्य उदित नहीं हुआ ऐसा विचारकर समीचीन रत्नत्रय से विचलित न होओ ||८८il [८९] असि कुधीर्महसा वचसानया, ह्युपकृता जगती त्वयि सानया । तव मतिर्न हि वित्पयसा धुता, त्विति वचः सहतां किमु साधुता ।। असीति - अयि साधो ! त्वं कुधीः कुत्सिता धीर्यस्य तथाभूतो दुर्बुद्धिरसि। अनया कुधिया त्वया मइसा तेजसा वचसा वचनेन अनया न विद्यन्ते नया यस्यां तथाभूता नयविज्ञानरहिता सा जगती भूमिः हि निश्चयेन नोपकृता नानुगृहीता । अथवा अनयैर्मिथ्यानयैः सहिता जगती त्वया नोपकृता । तव मतिः बुद्धिः वित्पयसा ज्ञानजलेन न धुता न प्रक्षालिता । तव साधुता साधोर्भावः कर्म वा साधुता किमु ? कापि न, व्यर्थेत्यर्थः इतीत्थं वचः सहतां तिरस्कारवचनं श्रुत्वा रोषं मा कार्षीरिति भावः । तु शब्दौ पादपूर्त्यर्थौ । । ८९ । । अर्थ - अयि साधो ! हे मुने! 'तू दुर्बुद्धि है, इस दुर्बुद्धि के कारण तूने अपने वचन और तेज से नयविज्ञानशून्य पृथिवी को उपकृत नहीं किया अर्थात् उसे उपदेश देकर अनुगृहीत नहीं किया। वास्तव में तेरी बुद्धि ज्ञानरूपी जल से धुली नहीं है। तेरा साधुपन क्या है ? कुछ भी नहीं' इस प्रकार के वचनों को सहन कर । भावार्थ - अज्ञान के कारण यदि कोई तिरस्कार के वचन कहता है तो उसे सुन खेद मत कर ||८२ ॥ [९० ] समुपयोगवती मम वा सुधीः ! गुणविभासु रता तु शिवासु धीः । कथमहं तु तदास्मि कुधीरतः, परिषहं सहते न्विति धीरतः । । समुपेति - ' त्वं कुधीरसि' इत्यादि श्रुत्वा यो रोषेण प्रज्वलितो भवति स किं परिषहं सहतेऽपि तु नेत्याह - वाथवा स्वं कुधियं श्रुत्वा रोषेणोत्तरं ददाति-अये सुधीः ! हे विद्वन्मन्य! नमः बुद्धिः समुपयोगवती समीचीनोपयोगसहिता वर्तते । शिवासु कल्याणरूपा गुणविभासु गुणदीप्तिषु च रता लीनास्ति चेत्तदा कथमहं कुधीरत: कुबुद्ध्यासक्तोऽस्मि । इति प्रत्युत्तरं ददाति चेत् स धीरतः धैर्येण परिषहम् अज्ञानपरिषहं (२५७)
SR No.002457
Book TitlePanchshati
Original Sutra AuthorN/A
AuthorVidyasagar, Pannalal Sahityacharya
PublisherGyanganga
Publication Year1991
Total Pages370
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy