________________
कटुक, कठोर और कानों के लिये अप्रिय निन्द्यवचन की ऐसी उपेक्षा करते हैं मानों उन्होंने सुना भी न हो, बहरे हों। इसीलिये पृथिवी पर ऐसी श्रुति प्रसिद्ध हुई कि वह बलसहित होकर बलरहित थे || ५४ ||
[५५]
गतमलो विरसस्त्विति कारणात्, वचनतः पृथगस्मि च कारणात् । मन हानिरतो ऽस्तु सुचिन्तति, प्रलभतेऽत्र मुनेः स्वशुचिं ततिः ।। गतमल इति यतश्चाहं गतमलो मलरहितः विरसो रसरहितश्चास्मोति कारणात् हेतोः वचनतो दुष्टजनवचनात् कारणाच्च वधाच्च 'कारणं हेतुवधयोः पीडायां करणेsपि च' इति विश्वलोचनः । पृथगस्मि पृथग्भूतोऽस्मि । अतो वचनाच्छारीरिकवधाच्च मम मुनेः हानिर्नाशो नास्तु ना भवतु । इति सुचिन्तति सुविचारयति निर्ग्रन्थश्रमणः । उपर्युक्तचिन्तनेन मुनेः साधोः ततिः समूहः । अत्र जगति स्वशुचिमात्मपवित्रतां प्रलभते प्रकर्षेण प्राप्नोति ।। ५५ ।।
अर्थ - मैं मल से रहित हूं और रस से रहित हूं, इस कारण दुष्टजन के वचन तथा कारण- वध से मेरी कुछ भी हानि नहीं है, ऐसा चिन्तवन करते हैं। इस प्रकार के चिन्तन से मुनियों का समूह आत्मशुद्धि को अच्छी तरह प्राप्त होता है ।। ५५ ।।
-
[ ५६ ]
कुमतिभिर्दलितोऽपि सखेदितः, सुपथवञ्चित एव सखेऽर्दितः । अविरतो विमुखः प्रतिकारतः, जयतु यस्य स वै समकारतः । ।
कुमतिभिरिति - कुमतिभिर्मिथ्यामतिभिः दलितोऽपि पीडितोऽपि सखेदितः खेदखिन्नोऽपि, सुपथवञ्चित एव सुमार्गपरिभ्रष्ट एव सखे कुशसहिते वनक्षेत्रे अर्दितः दुःखीकृतोऽपि योऽविरतः स्वात्मध्यानाद् विरतो न भवति । प्रतिकारतः निराकरणकादि विमुखः पराङ्मुखो भवति । समकारतो माध्यस्थ्यभावात् वै निश्चयेन यस्यैवंभूता परिणतिरस्ति स आक्रोशपरिषहजयी जयतु जयवान् भवतु । । ५६ । ।
अर्थ - यदि मुनिराज मिथ्यादृष्टियों - मतद्वेषी लोगों के द्वारा खिन्न किये जाते हैं, तथा समीचीन मार्ग भूलकर लुश तथा कंटकाकीर्ण वनक्षेत्र में चलकर खेद पाते हैं लोभी ने अपने गृहीतमार्ग - संयम की साधना से विरत नहीं होते हैं। आयी विपत्ति का प्रतिष्ठाभ नहीं करते। समताभाव से युक्त रहते हैं ऐसे मुनि जयवन्त रहें ||५६ ||
(२४२)