SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ [२९] सना भुवि नायकेन प्रभातु शरोऽप्यजवाक् विनायकेन । विरतो विनायकेन संवेगेन विनाऽयकेन । । विन! अक! इनन ! भुवि नायकेन शरः विनायकेन अजवाक् अपि प्रभातु । विनायके विरतः स ना संवेगेन (प्रभातु) । सेति- हे विन! विशिष्टो नः पूज्य इति विनस्तत्सम्बुद्धौ हे विन! हे विशिष्टपूज्य ! अयक! अयते इति अयकस्तत्सम्बुद्धौ हे अयक ! हे गतिशील ! अथवा अयः शुभावहो विधिः, अय एव अयकस्तत्सम्बुद्धौ हे अयक ! इन ! स्वामिन्! न! जिन ! भुवि वसुधायां नायकेन मध्यमणिना शरो हार, विनायकेन गणधरेण अजवाक् जिनेश्वरवाणी, अपि प्रभात प्रकर्षेण शोभताम् । विनायके गुरौ विरतः विशिष्टरूपेण तत्परः विश्रान्तः गुरुभक्तिनिरत इत्यर्थः । स प्रसिद्धः ना नर, संवेगेन भवभीरुत्वलक्षणेन संवेगेन ( प्रभातु ) प्रशोभताम् । ' नकारो जिनपूज्ययो:' इति विश्वलोचनः । ' अयः शुभावहो विधि:' इत्यमरः । 'नायको नेतरि श्रेष्ठे हारमध्यमणावपि ' । 'विनायको जिने बुद्धे तार्क्ष्य हेरम्बविघ्नयो:' इति विश्वलोचनः ।। २९ ।। 'अर्थ- हे विशिष्टपूज्य ! हे गतिशील ! हे स्वामिन्! जिनेन्द्र ! जिस प्रकार पृथिवी पर नायक - मध्यमणि से हार सुशोभित होता है और विनायक - गणधर से तीर्थङ्कर की दिव्यवाणी शोभायमान होती है उसी प्रकार गणधर में लीन मनुष्य भी संवेग से शोभायमान होवे ||२९|| [३०] मुनितात्मनि शान्तेन स्थितेनं च निशेशेन निशान्ते न । -विरवोऽपि निशान्ते नः सत्कवेः कविता निशान्तेन ।। हे नः ! आत्मनि स्थितेन अन्तेन शान्तेन मुनिता, निशेशेन निशा, शान्तेन सत्कवेः कविता, च निशान्ते विरवः अपि (प्रभातु) । मुनितेति- हे नः ! हे पुरुष ! आत्मन् ! इत्यर्थः । आत्मनि शुद्धात्मस्वरूपे, स्थितेन कृतावस्थानेन, शान्तेन विगतक्षोभेण, अन्तेन स्वरूपेण ' अन्तं विशुद्धे व्याप्ते स्यादन्तो नाशे मनोहरे । स्वरूपेऽन्तं मतं क्लीबं न स्त्री प्रान्तेऽन्तिके त्रिषु ।। ' इति विश्वलोचनः । मुनिता मुनेर्भावो मुनिता यतित्वम् । निशेशेन निशाया ईशो निशेशस्तेन चन्द्रेण निशा रात्रिः, शान्तेन शान्तरसेन 'शान्तस्तु रसे दान्तेऽपि मुक्तके' इति विश्वलोचनः । सत्कवेः प्रशस्तकवेः कविता काव्यं 'च' इति समुच्चये 'नि' इति नित्यभृशाश्चर्ये वा अव्ययौ, निशान्ते निशाया अन्तो निशान्तस्तस्मिन् प्रभाते, विरवः वीनां पक्षिणां रवः शब्दः गीत (१५६)
SR No.002457
Book TitlePanchshati
Original Sutra AuthorN/A
AuthorVidyasagar, Pannalal Sahityacharya
PublisherGyanganga
Publication Year1991
Total Pages370
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy