________________
अजितशान्ति स्तवनम् ॥
(स्तोत्रसमाप्तौ मंगलश्लोकाः) ॥ सर्वमंगलमांगल्यं सर्वकल्याणकारणम् ॥ ॥ प्रधानं सर्वधर्माणां जैनं जयति शासनम्॥४३॥ ॥ उपसर्गाः क्षयं यान्ति छिद्यन्ते विनवल्लयः॥ मनः प्रसन्नतामेति पूज्यमाने जिनेश्वरे ॥ ४४ ॥ ॥शिवास्तु सर्वजगतः परहितनिरता भन्वतु भूतगणाः ॥ दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥ ४५ ॥ ॥ स्मरणं यस्य सत्वानां तीव्रतापोपशांतये ॥ ॥ उत्कृष्टगुणरूपाय तस्मै श्रीशान्तये नमः ॥४३॥
इति श्रीनंदिषेणसूरिविरचितमजितशान्तिस्तवनमिन्दुरजैनश्वेताम्बर . पाठशालामुख्याध्यापकचोबेकुलोन्दव श्रीगोपीनाथ.
सूनुपण्डितश्रीकृष्णशर्मकृतसुबोधिनी
व्याख्योपेतं समाप्तम् ॥