________________
॥ श्रीधीतरागायनमः ॥ श्रीनंदिषणसरिबिरचितमजितशान्ति
स्तवनं प्रारभ्यते.
aor
(गाथा)
(गाहा) अजिअं जिअसव्वभयं संतिं च पसंतसव्वंगय. पावं ॥ जयगुरु संतिगुणकरे दोवि जिणवरे पणिवयामि ॥ १ ॥
(छाया) जितसर्वभयं अजितं च प्रशांतस+गदपापं शांति च शान्तिगुणकरी जगद्गुरू (तो) द्वावपि जिनवरौ ( अहं) प्रणिपतामि।
(पदार्थ ) (जिअ ) जीत लियेहैं ( सव्वभयं ) सप्तविधभय