________________
कायमानेन पदवाक्यप्रमाणशास्त्रकृतपरिश्रमेण नागर जातीयचोबैकुलावतंसेन श्रीपोनाथसूनुपण्डितश्रीकृष्ण शर्मणा सप्तस्मरणानां संस्कृतच्छया हिन्दीभाषायां गाथापदार्थः सर्वसाधारणज्ञानार्थ सरलहिन्दीभाषायां भावार्थश्चव्यरचि. "ऋतज्ञानान्नमोक्ष ” इतिवचनानुसारेण नित्यसप्तस्मरणपठनकर्तृणां सौकर्येण ज्ञानप्राप्तिर्भूयादितिहेतो रिन्दुरजैनश्वेताम्बरमुख्यपाठशालाध्यापकेनोक्त पण्डितवरेण कृतःपरिश्रमःसफलोभवेदिति सर्वैभव्यश्रावकैःसार्थ सप्तस्मरणमवश्यं पठनीयमितिप्रार्थनापराःसदस्याः