________________
॥ श्रीः॥
अथ नमिऊणनामकं स्मरणं प्रारभ्यते ।
॥ श्रीवीतरागायनमः॥
आदौ मंगलाविधानपुरःसरा मंगलगाथा कथ्यते ।
॥ गाथा ॥ नमिऊण पणयसुरगण चूडामणिकिरणरंजिअं मुणिणो । चलणजुअलंमहाभय पणासणं संथवं वुच्छं ॥१॥
(छाया) मुनेः प्रणतसुरगणचूडामणिकिरणरंजितं महाभयप्रणाशनं चरणयुगलं नत्वा संस्तवं वच्मि ॥ १ ॥
(विवरणम् ) अहं मुनेः पार्श्वनाथस्वामिनः प्रणतसुरगणचूडामणिकिरणरंजिंत प्रकर्षेगनताः ये सुराणां देवानां गणाः वृन्दानितेषां चूडाः मुकुटानि तेषु मणयः तेषां किरणः