SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ (५) भावी की पहेचाण । शिरसः स्फुरणे राज्यं, बाहोश्च प्रियमेलकः । चक्षुषः स्फुरणे प्रीति-रधरस्य प्रियागमः ॥ ५२६ ।। सत्तर प्रकार का संयम। पश्चाश्रवाद्विरमणं, पश्चेन्द्रियनिग्रहः कषायजयः। दण्डत्रयविरतिश्चेति, संयमः सप्तदशभेदः ॥५३० ॥ लक्ष्मी का त्याग करनेवाला कैसा होता है ? । उत्पादिता स्वयमियं यदि तत्तनूजा, तातेन वा यदि तदा भगिनी खलु श्रीः। यद्यन्यसंगमवती च तदा परस्त्री, तच्यागबद्धमनसः सुधियो भवन्ति ॥ ५३१ ।। राग और द्वेष से युक्त को कोण बुद्धिमान नमेगा ? शक्रं वज्रधरं (वलं) हरं हलधरं विष्णुं च चक्रायुधं, स्कन्दं शक्तिधरं श्मशाननिलयं रुद्रं त्रिशूलायुधम् । एतान्दोषभयार्दितान् गतघृणान् बालान् विचित्रायुधान, नानाप्राणिषु चोधतप्रहरणान् कस्तानमस्येद् बुधः ॥५३२॥ पश्चादत्तं परैर्दत्तं, लभ्यते वा न लभ्यते । स्वहस्तेन च यद् दत्तं, लभ्यते तन संशयः ॥ ५३३ ।। रत्न उपद्रवरहित नहीं होते है । चन्द्र लाञ्छनता हिमं हिमगिरौ चारं जलं सागरे, रुद्धाश्चन्दनपादपा विषधरैरम्भोरुहं कण्टकैः ।
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy