SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ( ८५ ) सब धर्मवालोंको क्या प्रिय है । पश्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्जनम् ॥ ५२२ ।। भूषण सच्चा क्या है ? तृतीयं लोचनं ज्ञानं, द्वितीयो हि दिवाकरः । प्रचौर्यहरणं वित्तं, विना स्वर्ण हि भूषणम् ।। ५२३ ॥ चतुरता कीससे आती है ? देशाटनं पण्डितमित्रता च, वाराङ्गना राजसभाप्रवेशः । अनेकशास्त्रार्थविलोकनं च, चातुर्यमूलानि भवन्ति पश्च ५२४॥ स्वभाव का औषध नहीं होता है। काकः पनवने रतिं न कुरुते, हंसो न कूपोदके, मूर्खः पण्डितसङ्गमे न रमते, दासो न सिंहासने । कुत्री सजनसङ्गमे न रमते, नीचं जन सेवते, या यस्य प्रकृतिः स्वभावजनिता, केनापि न त्यज्यते ॥५२॥ बुद्धि भाग्याधीन है। ननिर्मितं न (नापि) च केन दृष्ट, न श्रूयते हेममयः कुरजः। तथापि तृष्णा रघुनन्दनस्य, विनाशकाले विपरीतबुद्धिः कलसे कार्य होता है बलसे नहीं। यस्य बुद्धिर्बलं तस्य, निर्बुद्धस्तु कुतो बलम् । बने सिंहो मदोन्मत्तः, शशकेन निपातितः ॥ ५२८ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy