SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ गुण कहां रहते है। यत्राकृतिस्तत्र गुणा वसन्ति ।। २५६ ॥ अवश्यभव्येष्वनवग्रहग्रहा, यया दिशा धावति वेधसः स्पृहा। तणेन वात्येव तयाऽनुगम्यते, जनस्य चित्तेन भृशावशात्मना ।। कथं विधातर्मयि पाणिपङ्कजा-नव प्रिया शैत्यमृदुत्वशिल्पिना। वियोक्ष्यसे वल्लभयेति निर्गता लिपिर्ललाटंतपनिष्ठुराऽक्षरा ।। ममैव शाकेन विदीर्णवक्षसा, त्वया विचित्रांगि विपद्यते यदि । तदाऽस्मि दैवेन हतोऽपि हा हतः, स्फुटं यतस्ते शिशवः परासवः ।। २५९ ॥ आपत्तिकाले बुद्धि नष्ट होती है। असंभवं हेममृगस्य जन्म तथापि रामो लुलुभे मृगाय । प्रायः समापनविपत्तिकाले धियोऽपि पुंसां मलिना भवन्ति ।। भाग्यकी विचित्रता। कान्तं वक्ति कपोतिकाऽऽकुलतया, नाथांतकालोऽधुना, व्याधोधो धृतचापसजितशरः, श्येनो नमो भ्राम्यति । इत्यस्मिन्नहिना स दष्ट इषुणा, श्येनोऽपि तेनाहतस्तूर्ण तौ तु यमालयं प्रति गतो, दैवी विचित्रा गतिः ॥ प्रकृतेर्महाँस्ततोऽहंकारस्तस्माद् गणश्च षोडशकः । तस्मादपि षोडशकात् पंचभ्यः पंच भूतानि ॥ २६२ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy