SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ( ३७ ) सच्चे और नित्य कुटुम्बी कोण है ? धर्मो यस्य पिता क्षमा च जननी भ्राता मनःसंयमो, मित्रं सत्यमिदं दया च भगिनी वीरागता गेहिनी । शय्या भूमितलं दिशोऽपि वसनं ज्ञानामृतं भोजनं, यस्यैतानि सदा कुटुम्बमनघं तस्येह कष्टं कथं ? ॥२१४ ॥ प्रशंसा । तेजोमयोऽपि पूज्योऽपि, पापिना नीचधातुना । असा संगतो वह्निः, सहते घनताडनम् ॥ २१५ ।। नच संगकी निन्दा | महतोऽपि कुसंसर्गात् महिमा हीयते किल । कियन्नन्दति कर्पूरगन्धो लशुनसंगतः ॥ २१६ ॥ बस्स य निंबस्स य दुहवि समागयाई मूलाई । संसग्गए विहो, अंबो निवत्तणं पत्तो ।। २१७ ॥ कर्म की प्रधानता । " , इन्द्रोऽपि कीटतां याति नरकं चक्रवर्त्यपि । पृथ्वीनाथोऽपि भृत्यत्वं, धनाढ्योऽपि दरिद्रताम् ॥ २९८ ॥ नीरोगोऽपि सरोगत्वं दौर्भाग्यं सुभगोऽपि च । सर्वसुख्यपि दुःखित्वं समर्थोऽप्यसमर्थताम् ॥ २१९ ॥ कौन कारण से नारी दूसरा पति कर सकती है। (पुराण) पत्यौ प्रब्रजिते क्लीवे प्रनष्टे पतिते मृते । पंचस्वापत्सु नारीणां पतिरन्यो विधीयते ।। २२० ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy