SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ( ३६ ) स्त्री के स्वाभाविक दोष । वंचकत्वं नृशंसत्वं, चंचलत्वं कुशीलता । इति नैसर्गिका दोषा, यासांतासु रमेत कः ॥२०८॥ पांच अनर्थ । मर्मवाग् दासविश्वासः, स्वैः कलिः खलसंगतिः । विरोधो बलिभिश्वामी, पंचानर्था प्रपंचकः ॥२०६ ।। कर्म की महत्ता । नमस्यामो देवान् ननु हतविधेस्तेऽपि वशगा, विधिर्वद्यः सोऽपि प्रतिनियतकमैकफलदः । फलं कर्मायत्तं यदि किममरैः किं च विधिना १, नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ २१०॥ क्रोध क्या नहीं करता । क्रोधः कृपावल्लिदवानलोऽयं, क्रोधो भवांभोनिधिवृद्धिकारी । क्रोधो जनानां कुगतिप्रदाता, . क्रोधो हि धर्मस्य विघातविघ्नः ॥२११ ॥ - स्वकर्मनिरताः सर्वे नान्यशिक्षामपेचते ॥ २१२ ॥ जीवदया सर्व श्रेष्ठ है। व्यर्थ दानं मुधा ज्ञानं, वृथा निग्रंथतापि हि । । अनार्या योगचर्यापि, न, चेत् जीवदया भवेत् ॥२१३॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy