SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ( १ ) विषय के लिये क्या २ होता है ? भिक्षाशनं तदपि नीरसमेकवारं, शय्या च भूः परिजनो निजदेहमानं । वस्त्रं च जीर्णशतखंडमयी च कंथा, हा हा तथापि विषया न परित्यजन्ति ॥ १८६ ।। सर्व श्रेष्ठ क्या है ?। पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य, तस्य कार्यः परिग्रहः ॥१९० ॥ प्रभु की स्तुति । सिद्धार्थराजांगज देवराज!, कल्याणकैः षड्भिरिति स्तुतस्त्वम् । तथा विधेयांतरवैरिषदकं, यथा जयाम्यद्य तत्र प्रसादात् ।१६१। निद्रादि से रहित कोण होता है । चिंतातुराणां न सुखं न निद्रा । कामातुराणां न भयं न लजा ।। अर्थातुराणां स्वजनो न बंधुः। क्षुधातुराणां न बलं न तेजः ॥ १९२ ॥ भावसे रहित धर्म क्या काम का । गुरुं विना न विद्या स्यात् , फलं नैव विना तरुम् । नाधिपारो विना नावं, धर्मो भावं विना न हि ॥१९३।।
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy