SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ( ३२ ) काक भी काक का विवेक करता है । काकोऽप्याहूय काकेम्यो, दवामाग्रुपजीवति । ततोऽपि हीनस्तदहं, भोगान् भुंजे विना घमन् ॥१८३॥ प्रभु को नमस्कार । नमस्तुभ्यं जगन्नाथ, विश्वविश्वोपकारिणे ।। भाजन्मब्रह्मनिष्ठाय, दयावीराय तायिने ॥ १४ ॥ यह सब घातक है। हन्ता पलस्य विक्रेता, संस्कर्ता भक्षकस्तथा । क्रेतानुमन्ता दाता च, घातकाः सर्व एव ते ॥ १८५॥ महात्मा को दुःख नहीं देना चाहिए । महात्मगुरुदेवाना-मश्रुपातःक्षितौ यदि । देशभ्रंशो महदुःखं, मरणं च भवेद् ध्रुवम् ॥ १८६ ।। आघ्रातं परिचुम्बितं परिमुहुर्तीद पुनः चर्वितं, त्यक्तं वा भुवि नीरसेन मनसा तत्र व्यथां मा कृथाः। हे ! सद्रत्न तदा तवैव कुशलं यद्वानरेणादरादन्तःसारविलोकनव्यसनिना चूर्णीकृतं नाश्मना ।१८७) यह सब दूसरे के लिये है । वृक्षच्छाया यतिद्रव्यं, कीटिकाधान्यसंचयः। पिता पालयते कन्या, ते सर्वे परकारणम् ॥ १८८॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy