SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ (00) श्री जात स्मरणादि नित्यस्मरण. द्विरद-केसरि-मारि-भुजङ्गमा,-ऽसहनतस्कर-राज-रुजां भयम्। तव गुणावलिगानतरङ्गिणां, न भविनां भवति श्रुतदेवते ॥९॥ नग्धरा वृत्तम्. ॐ ही की ब्लूँ ततः श्री तदनु हसकल ड्रीमथो ऐं नमोऽन्ते, लक्षं साचाजपेद् यः किल शुभविधिना सत्तपा ब्रह्मचारी। निर्यान्ती चन्द्रबिम्बात् कलयति मनसा त्वां जगचन्द्रिका, सोऽत्यर्थं वह्निकुण्डे विहितघृतहुतिः स्याद्दशांशेन विद्वान् १० शार्दूल विक्रीडित वृत्तम्, रे रे लक्षण-काव्य-नाटक-कथा-चम्पूसमालोकने, क्वायासं वितनोषि बालिश ! मुधा किं नम्रवक्ताम्बुजः। भक्याऽऽराधय मन्त्रराजमहसा तेनाऽनिशं भारती, येन त्वं कवितावितानसविताऽद्वैतः प्रबुद्धायसे ॥११॥ चश्चच्चन्द्रमुखी प्रसिद्धमहिमा स्वच्छन्दराज्यप्रदा,ऽनायासेन सुरासुरेश्वरगणैरभ्यर्चिता भावतः । देवी संस्तुतवैभवा मलयजा लेपाङ्गरागद्युतिः, सा मां पातु सरस्वती भगवती त्रैलोक्यसंजीवनी ॥ १२ ॥ द्रुत विलम्बित. स्तवनमेतदनेकगुणान्वितं, पठति यो भविकः प्रमुदा प्रगे। स सहसा मधुरैर्वचनामृत,-नूपगणानपि रञ्जयति स्फुटम् ॥१३॥ ॥ इत्यनुभूतसरस्वतीस्तवनम् ॥ समाप्त.
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy