SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ श्री सप्त स्मरणादि नित्यस्मरण. शतमष्टोत्तरं प्रात-र्ये पठंति दिने दिने । तेषां न व्याधयो देहे, प्रभवन्ति न चापदः ।। ५६ ॥ अष्टमासावधि यावद, प्रातः प्रातस्तु यः पठेत् । स्तोत्रमेतन्महातेजो, जिनबिम्ब स पश्यति ॥ ६ ॥ दृष्टे सत्यस्तो बिबे, भवे सप्तमके ध्रुवम् । पदं प्राप्नोति शुद्धात्मा, परमानंदनंदितः ॥ ६१ ॥ विश्ववंद्यो भवेद् ध्याता, कल्याणानि च सोऽश्नुते । गत्वा स्थान परं सोऽपि, भूयस्तु न निवर्तते ॥ ६२ ॥ इदं स्तोत्रं महास्तोत्रं, स्तुतीनामुत्तमं परं । पठनात्स्मरणाजापा-लभ्यते पदमुत्तमं ॥६३ ॥ ॥ इति श्रीऋषिमंडलस्तोत्रम् ॥ चेपकश्लोकानिराकृत्य मूलमंत्रकन्यानुसारेण लिखितं गणिश्रीक्षमाकन्याणोपाध्यायैः, तस्योपरि मयापि लिखितमिदं स्तोत्रम् ।। ॥ श्री गोडी पार्श्वजिन वृद्ध स्तवन ॥ ॥ दुहा ॥ वाणी ब्रह्मावादिनी, जागै जग विख्यात । पास तणा गुण गावतां, मुज मुख वसज्यो मात ॥१॥ नारंगै अणहलपुरै, अहमदाबादै पास । गौडीनो धणी जागतो, सहुनी पूरे भाश ॥२॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy