SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ ( २६ ) श्री सप्त स्मरणादि नित्यस्मरण. धिपराजसंनिवेशानाम् || गोष्ठिकपुरमुख्यानां व्याहरणैर्व्याहरेच्छांतिम् ॥ ४ ॥ श्रीश्रमण संघस्य शांतिर्भवतु, श्रीपौरलोकस्य शांतिर्भवतु || श्रीजनपदानां शांतिर्भवतु, श्रीराजाधिपानां शांतिर्भवतु, श्रीराजसंनिवेशानां शांतिर्भवतु, श्रीगोष्ठिकानां शांतिर्भवतु, ॐ स्वाहा ॐ स्वाहा, ॐ श्री पार्श्वनाथाय स्वाहा ॥ एषा शांतिः प्रतिष्ठायात्रास्त्राश्रावसानेषु, शांतिकलशं गृहीत्वा कुंकुमचंदनकर्पूरागरधूपवासकुसुमांजलिसमेतः, स्नात्रपीठे श्रीसंघसमेतः, शुचिः शुचिवपुः पुष्पवस्त्रचन्दनाभरणालंकृतः, चन्दनतिलकं विधाय पुष्पमालां कंठे कृत्वा, शांति मुद्घोषयित्वा शांतिपानीयं मस्तके दातव्यमिति ॥ नृत्यन्ति नृत्यं मणिपुष्पवर्ष, सृजन्ति गायन्ति च मंगलानि ।। स्तोत्राणि गोत्राणि पठन्ति मंत्रान्, कल्याणभाजो हि जिनाभिषेके ॥ १ ॥ श्रहं तित्थयरमाया, सिवादेवी तुम्ह नयरनिवासिनी ॥ श्रम्ह सिवं तुम्ह सिवं, सुहोवसमं सिवं भवतु स्वाहा || १ || शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखी भवतु लोकः ॥ २॥ उपसर्गाः क्षयं यान्ति, छिद्यन्ते विघ्नवल्लयः || मनः प्रसन्नतामेति पूज्यमाने जिनेश्वरे ||३|| श्री जिनपंजरस्तोत्रम् | C ॥ ॐ ह्रीं श्रीं श्रहँ अहँदुभ्यो नमो नमः । ॐ ह्रीं श्री आई सिद्धेभ्यो नमो नमः ॥ ॐ ह्री श्री श्रई श्राचार्येभ्यो ँ ♡
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy