SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ श्री बृद्धशांतिः । मेधा, विद्या, साधन, प्रवेशनिवेशनेषु, सुगृहीतनामानो जयंतु ते जिनेन्द्राः ॥ ॐ रोहिणी १, प्रज्ञप्ति २, वज्रशृंखला ३, वज्रांकुशा ४, चक्रेश्वरी ५, पुरुषदत्ता ६, काली ७, महाकाली ८, गौरी 8, गांधारी १०, सर्वास्त्रमहाज्वाला ११, मानवी १२, वैरोख्या १३, अच्छुप्ता १४, मानसी १५, महामानसी १६, एताः षोडश विद्यादेव्यो रक्षन्तु मे स्वाहा ॥ ॐ प्राचार्योपाध्यायप्रभृतिचातुर्वर्णस्य श्रीश्रमणसंघस्य शांतिर्भवतु । ॐ ग्रहाश्चन्द्रसूर्याङ्गारकबुधबृहस्पतिशुक्रशनैश्वरराहुकेतुसहिताः सलोकपालाः सोमयमवरुणकुबेरवासवादित्यस्कन्दविनायकोपेता ये चान्येऽपि ग्रामनगरक्षेत्रदेवतादयस्ते सर्वे श्रीयन्तां प्रीयन्ताम् । अतीणकोशकोष्ठागारा नरपतयश्च भवन्तु स्वाहा ॥ ॐ पुत्रमित्रभ्रातृकलत्रसुहृत्स्वजनसंबन्धिबंधुवर्गसहिता नित्यं चामोदप्रमोदकारिणो भवंतु ॥ मसिंश्च भूमंडले आयतननिवासिनां साधुसाध्वीश्रावकश्राविकाणां, रोगोपसर्गव्याधिदुःखदौर्मनस्योपशमनाय शांतिभवतु ॥ ॐ तुष्टिपुष्टिऋद्धिवृद्धिमाङ्गन्योत्सवा भवन्तु ॥ सदा प्रादुर्भूतानि दुरितानि पापानि शाम्यन्तु, शत्रवः परामुखा भवंतु स्वाहा । श्रीमते शांतिनाथाय, नमः शांतिविधायिने ।। त्रैलोक्यस्यामराधीश,-मुकुटाभ्यर्चिताये ॥१॥ शांतिः शांतिकरः श्रीमान् , शांतिं दिशतु मे गुरुः ।। शांतिरेव सदा तेषां, येषां शांतिगृहे गृहे ॥ २ ॥ ॐ उन्मृष्टरिष्टदुष्ट, प्रहगतिदुःस्वमदुर्निमिचादि ॥ संपादितहितसंपद् , नामग्रहणं जयति शांतः ॥ ३॥ श्रीसंघपौरजनपद-राजा
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy