SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ( १२ ) -ज्ञान का प्रभाव । यानपात्रसमं ज्ञानं, ब्रुडतां भववारिधौ । मोहान्धकारसंहारे, ज्ञानं मार्तडमण्डलम् || ६२ ॥ अणिमिसनयणा मणक-ज साहया पुप्फदाम मिलाणा | चउरंगुलेण भूमिं न बिन्ति सुरा जिया बिंति ॥ ६३ ॥ पंचपरमेष्ठि का माहात्म्य | संग्रामसागर करीन्द्रभुजंगसिंहदुर्व्याधिवह्निरिपुबन्धन संभवानि । चौरग्रहव्रजनिशाचरशाकिनीनां, नश्यन्ति पञ्चपरमेष्ठिपदैर्भयानि ॥ ६४ ॥ प्रभुपूजा का महत्त्व | यो लक्षं जिनबद्धलक्ष्यसुमनाः सुव्यक्तवर्णक्रमः । श्रद्धावान् विजितेन्द्रियो भवद्दरं मन्त्रं जपेत् श्रावकः || पुष्पैः श्वेतसुगंधिभिश्च विधिना लक्षप्रमाणैर्जिनं । यः संपूजयते स विश्वमहितः श्रीतीर्थराजो भवेत् || ६५|| नवकार का महिमा | नमस्कारसमो मन्त्रः, शत्रुंजयसमो गिरिः । आदिनाथसमो देवो, न भूतो न भविष्यति ।। ६६ ।। जो गुणइ लक्खमेगं, पूह जिणं (गुणइ) च नवकारं । तित्थयरनामगोयं, सो बंधइ नत्थि संदेहो ॥ ६७ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy