SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ( १३७ ) अवश्यंभाविभावानां प्रतीकारो भवेद्यदि । तदा दुःखैर्न लिप्येरन् नलराजयुधिष्ठिराः प्राप्तव्यमर्थं लभते मनुष्यो देवोऽपि तं लङ्घयितुं न शक्तः । तस्मान शोचामि न विस्मयो मे यदस्मदीयं न हि तत् परेषाम् ॥ ८६६७ ॥ लिखिता चित्रगुप्तेन ललाटेऽक्षरमालिका । - तां देवोऽपि न शक्नोति उल्लिख्य लिखितुं पुनः ||८६८ ॥ शशिदिवाकरयोर्ग्रहपीडनम् गजभुजंगमयोरपि बन्धनम् मतिमतां च विलोक्य दरिद्रताम् विधिरहो बलवानिति मे मतिः ।। ८९६ ॥ तुष्टो हि राजा यदि सेवकेभ्यो भाग्यात् परं नैव ददाति किंचित् । अहर्निशं वर्षति वारिवाहः ।। ८९९ ।। ॥ ९०० ॥ तथापि पत्रत्रितयः पलाशः अश्वं नैवं गजं नैव व्याघ्रं नैव च नैव च । अजापुत्रं बलिं दद्याद् देवो दुर्बलघातकः ॥ ९०१ | यः सुन्दरस्तद्वनिता कुरूपा या सुंदरी सा पतिरूपहीना । यत्रोभयं तत्र दरिद्रता च विधेर्विचित्राणि विचेष्टितानि ।। ९०२ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy