SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ किं वाद्यैर्बधिरस्य भूषणगणैर्लावण्यहीनस्य किं । किं भोज्यैज्र्ज्वरजर्जरस्य विभवैः प्रौढैरदातुश्च किं ? ॥ ३३ ॥ वाणी सच्ची बोलनी चाहिए । सत्यपूतं वदेद्वाक्यं, वस्त्रपूतं जलं पिबेत् । दृष्टिपूतं न्यसेत्पादं मनःपूतं समाचरेत् || ३४ ॥ हरणादि मरे हुए शरीर से परोपकार करते हैं । कस्तूरी पृषतां, रदाः करटिनां, कृत्तिः पशूनां पयो, धेनूनां, छदमंडलानि शिखिनां, रोमाण्यवीनामपि ॥ पुच्छस्नायुवसाविषाणनखरस्वेदादिकं किञ्चन । स्यात्कस्याप्युपकारि मर्त्यवपुषो नामुष्य किञ्चित्पुनः||३५|| इन्द्रियदमन कठिन है । विश्वामित्र पराशरप्रभृतयो ये चाम्बुपत्राशिनस्तेऽपि स्त्रीमुखपंकजं सुललितं दृष्ट्रैव मोहं गताः । प्राहारं सघृतं पयोदधियुतं भुञ्जन्ति ये मानवा - स्तेषामिन्द्रियनिग्रहः कथमहो दम्भः समालोक्यताम् ? ।। ३६ । । . पशुपक्षी भि काल से काम का सेवन करते है । सिंहो बली द्विरदशूकरमांस भोजी, संवत्सरेण रतिमेति किलैकवारं । पारापतः खरशिलाकखभोजनोऽपि, कामी भवत्यनुदिनं वद कोऽत्र हेतुः || ३७ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy