SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ (११०) कार्य नुत्प्रभवं कदन्नमशनं शीतोष्णयोः पात्रता, पारुष्यं च शिरोरुहेषु शयनं मह्यास्तले केवले । एतान्येव गृहे वहन्त्यवनति तान्युन्नति संयमे, दोषाश्चापि गुणा भवन्ति हि नृणां योग्य पदे योजिताः ॥ दारिद्र को किसीने जलाया नहीं। . दग्धं खाण्डवमर्जुनेन बलिना, द्रव्यैर्दुमैः सेवितम्, दग्धा वायुसुतेन रावणपुरी, लंका सकलस्वर्णभूः । दग्धः पंचशरः पिनाकपतिना, तेनापि युक्तं कृतम्, दारियं जनतापकारकमिदं, केनापि दग्धं नहि ॥ ६९७ ।। विधिकी प्रबलता। पञ्चैते पाण्डुपुत्राः, क्षितिपतितनया धर्मभीमार्जुनाद्याः, शूराः सत्यप्रतिज्ञा, दृढतरवपुषः, केशवेनापि गूढाः । ते वीराः पाणिपात्रे कृपणजनगृहे, भिक्षुचयाँ चरन्तः, को वा समर्थो भवति विधिवशाभाविनी कर्मरेखा ।३९८॥ पादाहतः प्रमदया विकसत्यशोकः, शोकं जहाति बकुलो मुखसीधुसिक्तः। आलिङ्गितः कुरुबकः कुरुते विकाशमालोकितः सतिलकः तिलको विभाति ॥६९९ ।। । न स्नेहेन न विद्यया न च धिया रूपेण शौर्येण वा, नेणूंचाटुभयार्थदानविनयक्रोधक्षमामार्दवैः ।। लजायौवनभोगसत्यकरुणासवादिभिर्वा गुणगृह्यन्ते न विभूतिभित्र ललना दुःशोलाचिचा यतः॥७००।
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy