SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ( ४ ) विद्यायाश्च तथैव पञ्चशतिकाः प्रत्येकतः प्रत्यहं । पश्चत्रिंशशतानि जैनमुनयो गृह्णन्ति भोज्यादिकम् ॥ १६॥ देह का सार क्या है ? चीराब्धेरमृतं धने वितरणं वाणीविलासेऽनृतं । देहेऽन्योपकृतिस्तरौ शुभफलं वंशे च मुक्ताफलं ॥ मृत्स्नायां कनकं सुमे परिमलः पङ्के पयोजं यथा । संसारे पुरुषायुषं निगदितं सारं तथा कोविदैः ॥ १७ ॥ देह की अनित्यता । मातापितृसहस्राणि पुत्रदारशतानि च । युगे युगे व्यतीतानि, कस्याहं कस्य बान्धवाः १ ॥ १८ ॥ शालभद्र का महान् आश्चर्य । पूर्वं न मंत्रो न तदा विचारः, स्पर्धा न केनापि फले न वाञ्च्छा । पश्चानुतापोऽनुशयो न गर्यो, हर्षस्तथा संगम के बभ्रुव ॥ १६ ॥ पुण्यहीन के मनोरथ सिद्ध नहीं होते । वनकुसुमं कृपणश्रीः, कूपच्छाया सुरंगधूली च । तत्रैव यान्ति विलयं, मनोरथा भाग्यहीनानाम् ||२०|| पुन्यशाली का कर्तव्य | शिष्टे संग ः श्रुतौ रंगः, सद्ध्याने धीर्धृतौ मतिः । दाने शक्तिर्गुरौ भक्तिः, षडेते सुकृताकराः ॥ २१ ॥
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy