SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ श्रीशान्तिनाथादपरो न दानी, दशार्णभद्रादपरो न मानी। श्रीशालिभद्रादपरो न भोगी, श्रीस्थूलभद्रादपरो न योगी।११। बुद्धि आदि का सार क्या है ? बुद्धः फलं तत्त्वविचारणं च, देहस्य सारं व्रतधारणं च । अर्थस्य सारं किल पात्रदान, वाचः फलं प्रीतिकरं नराणाम् भ्रमर की माफक सब से सार लेना चाहीए । षट्पदः पुष्पमध्यस्थो, यथा सारं समुद्धरेत् । तथा सर्वेषु कार्येषु, सारं गृह्णाति बुद्धिमान् ॥१३॥ बहोत धनवाले की दसा बुरी है। दायादाः स्पृहयन्ति तस्करगणा मुष्णन्ति भूमीभुजो । गृहन्ति च्छलमाकलय्य हुतभुग भस्मीकरोति क्षणात् ॥ अम्मः प्लावयति क्षितौ विनिहितं यचा हरन्ति हठाद् । दुर्वृत्तास्तनया नयन्ति निधनं धिग्बह्वधीनं धनम् ॥१४॥ वस्तुपाल तेजपाल के धन का सद्व्यय । जैनागारसहस्रपञ्चकमतिस्फारं सपादाधिकं । लक्षं श्रीजिनमूर्तयस्तु विहिताः प्रोत्तुंगमाहेश्वराः ॥ प्रासादाः पृथिवीतले ध्वजयुताः सार्ध सहस्रद्वयं । प्राकाराः परिकल्पिता निजधनैात्रिंशदत्र ध्रुवम् ॥१५॥ सत्रागारशतानि सप्त विमला वाप्यश्चतुःषष्टयः । उच्चैः पौषधमन्दिराणि प्रवरा जैनाश्च शैवा मठाः ।।
SR No.002455
Book TitleSubhashit Shloak Tatha Stotradi Sangraha
Original Sutra AuthorN/A
AuthorBhavvijay
PublisherBhupatrai Jadavji Shah
Publication Year1935
Total Pages400
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy