SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३३६ ] ( अनंत विजय त्रियकू (१), एते उक्ता चतुर्विंशतिः । भारते वर्षे केवलिनः आगमिष्यायां भविष्यन्ति । , [तियोगाली पइन्नय अनन्त विचय ( २३ ) आगामी उत्सर्पिणी काल में देशक अथवा प्रवर्तक तीर्थ कर होंगे । ११२०/ । धर्मतीर्थस्य देशका | ) और तियए [ त्रियक् ? ] ( २४ ) - ये भरत क्षेत्र में चौबीस धर्मतीर्थ के उप एतो परंतु वोच्छं, तित्थगगणं तु नाम संखेवं । एरवते आगमिस्से, सिरसा वंदित्त कित्तेहं । ११२१ | ( इतः परं तु वक्ष्ये, तीर्थकराणां तु नाम संक्षेपम् । ऐरवते आगामीनां शिरसा वन्दित्वा कीर्तयिष्येऽहम् ।) ' अब इससे आग मैं आगामी उत्सर्पिणी काल के ऐरवत क्षेत्र में होने वाले तीर्थ करों को शिरः नमनपूर्वक वन्दन कर नामस्मरण के साथ संक्षेपतः कीर्तन करूँगा । ११२१ 4 सिद्धत्ये पुण्ण घोसेय, महाघोसे य केवली । सुयसागरे य अरहा, समाहिं पडिदिसंत मे । ११२२ । (सिद्धार्थः पुण्यघोषश्च महाघोषश्च केवली । श्रुतसागरश्च अर्हत्. समाधिं प्रतिदिशंत मे । ) सिद्धार्थ ( १ ), पुण्य घोष (२) केवली महाघोष ( ३ ) अर्हत् श्रुतसागर (४) मुझे समाधि प्रदान करें । ११२२ सुमंगले अत्थसिद्ध य, निव्वाणे य महाजसे । धम्मज्झाए य अरहा, समाहिं पडिदिसंतु मे । ११२३ | (सुमंगलोऽर्थसिद्धश्च निर्वाणश्च महायशः । धर्मध्यातश्च अर्हत्, समाधिं प्रतिदर्शयतु मे ।) , सुमंगल (५), अर्थसिद्ध ( ६ ) निर्वाण ( ७ ), महायश ( ८ ), धर्मध्यात (E) अर्हत् मुझे समाधि प्रदान करें । ११२३। सिरिचंदे दढकेत्ते, महाचंदे य केवली । दीहपासे य अरहा, समाहिं पडिदिसंतु मे । ११२४ |
SR No.002452
Book TitleTitthogali Painnaya
Original Sutra AuthorN/A
AuthorKalyanvijay
PublisherShwetambar Jain Sangh
Publication Year
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy