________________
१ प्रव्रज्यावस्तु
कत्वं चेति विग्रहः । अकरणीयं यद्विनये तद् आन्तरायिकं, करणीयं यत्तद् अना रायिक, तयोः अभिज्ञ-[ Plate II 1 b]'त्वं विनये स्थितार्थत्वस्य एतद् उद्भावकम् । पाख्यापिता पुनः वक्तुं बोधयितुं वा अस्यैतद्-द्वयस्य कौशलभूतं सार अनालस्यं वा। अनुशासकत्वं व्यतिक्रमे संस्थापनानुरूपं वक्तृत्वं, आलस्ये अवर्तनानुरूपं आचक्षको भवति, अनुशासक इत्यस्यै[व] पाठस्यार्थ उक्तः । केचिदन स्थाने 'अववदति' 'अनुशास्ति' इति पठन्ति । तत्र अनुशास्ति इति । अनुशासको भवतीति-अनेन। अवववतीति मनसिकारार्थ य उपदेशः तस्या अभिधानम् ॥ एतदर्थं प्रव्रज्या। तस्मादेषोऽत्र विशेषतो अर्हति, पर्षत्संग्रहं इति अस्योपसंग्रहः ॥ (९७) सह ग्रहणप्रतिबलत्वेन निश्रयस्योपनिश्रयस्य वा ग्राहणे प्रतिबलत्वं ग्राहणअतिबलत्वं, सह अनेन ग्राहणप्रतिबलत्वेनैतदान्तरायि ऽभिज्ञत्वादिपञ्चकम् । द्वावेतौ समायोगौ, एको निश्रयगतं अत्र चतुष्के प्रक्षिप्य, आ उपनिश्रयगतं इति प्रतिपादनार्थं वा शब्दः । उपाध्याये अन्यत्र प्रक्रामति, निश्रयग्रा प्रतिबलत्वमुपयुज्यते । उपाध्याये अन्यत्र वा निश्रये तावत्कालिकाभिप्रायेण प्रक्रार तिष्ठति च कस्यचि जनस्य वशात् उपनिश्रयग्राहणे (प्रतिबलत्वं) उपयुज्यते (९८) आपत्ति-अनापत्ति-गुरुलघुताभिज्ञत्व-प्रवृत्तप्रातिमोक्षविस्तरत्वम् ॥ आपत्त्यनापत्ति-अभिज्ञत्वस्य करणीय(-अकरणीय-) 'विनियोगे निश्रित-प्रत्युपयो गुरुलघुताभिज्ञत्वस्य स्थूलात्ययदेशनायाम् । प्रवृत्तप्रातिमोक्षविस्तरत्वेन विनये अधि तार्थत्वं दर्शितम् । [त५]च्चानेन विस्तरशब्देन विनयस्य गृहीतत्वम् । न च मन्त प्रातिमोक्षविस्तरशब्दो न विभङ्गात्-शिष्टस्य वस्तुक्षुद्रकादेः प्रतिपादकः इति सर्वस्यास्य प्रातिमोक्षविस्तरभूतत्वात् । सर्वस्य आद्यादपि 8 प्रातिमोक्षादुत्थानर 'यः पुनः भिक्षु-भिक्षुणीभिः साध' इत्यतः प्रव्रज्यावस्तुनः (उत्थानम्)। 'पो आयुष्मन्त' इति [पोषधव] स्तुनः, 'पोषधविशेषः प्रवारणा ऊनवर्षका' इति वार्षि वस्तुनः । अतएव प्रवारणावस्तुनो वर्षावासाभिसंबंधेन व्यवस्थापनात् । 39"उद् कठिन' इति कठिनवस्तुनः, 'निष्ठितचीवरेण भिक्षुणा' इति चीवरवस्तुनः । 'चीवर चर्म-भैषज्यपक्षं चेति' तदुत्थानकारणादेव चर्मवस्तुनः, 'यानि तानि भगवता ग्लाना[ भिक्षणां] "भैषज्यानि अम्यनुज्ञातानि' इति भैषज्यवस्तुनः । 'अनागतानां आयुष्म च छन्दं च परिशुद्धिं च आरोचयत, मा समग्रस्य संघस्य भेदाय पराक्रमत' इत्या कौशाम्बिकवस्तुनः संघभेदवस्तुनश्च । अतश्च प्रव्रज्यादिकर्म-संसूचकात् 'अलाभः इहापि तेनेत्यादेश्च कर्मवस्तुनः । संक्रामं तेन भिक्षुणा संघे परिवस्तव्यम् इति [2 [आदिना पाण्डुलोहितवस्तुनः । ''भकामत्वेन कर्मादिना परिवासवस्तुन