SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Appendix—I [तत्र] अवतारव्यवस्थानं कतमत् । गोत्रं भवति । अवतारो भवति, विपक्वीकरणं भवति, परिपाको भवति । अवतार एव भवति । परिपक्व एव न भवति । परि[वि]पाकीकरणं न भवति, परिपाको [वोs]पि न भवति । अवतारोऽपि भवति परि [वि] पक्वीकरणमित्येवमपि भवति । अपरिपक्वोऽपि भवति । अवतारो भवति, परिपक्वोऽपि भवति अपरिपाकी [विपक्वी] करणमपि भवति । अवतारोऽपि न भवति । वि [पर] पक्वीकरणमपि न भवति । परि [वि] पक्वो [पाकोऽ]पि न भवति । 9 1 तत्र गोत्रं कतमत्। आह । पूर्ववत् । तत्र अवतारः कतमः । गोत्रस्थपुद्गलेन पूर्व्वतथागत प्रवेदिते धर्मविनये श्रद्धा प्राप्तेन प्रथमत्वेन श्रद्धा प्रभवति । यत्समादानशीलम् यच्छ्रुतिग्रहणम्, यत् त्यागवर्द्धनम्, यो दर्शनाभ्यासश्च सोऽवतार इत्युच्यते । विपाकी [पक्वी] करणं कतमत् [ विपाकः कतमः ] । इत्थं स एव प्रतिपन्न: 11 पुद्गलः यस्मिन् स्थिते परिनिर्वाति सम्यक्त्वेन निष्क्रम्यमाणस्य चरमस्यान्त्यस्य कायस्य प्राप्ति विहाय अवतीर्णस्य उत्तरोत्तरेण यदुत्पन्नमत्यन्तोत्तमेन्द्रियं प्रधानमुत्तममत्यन्तविशिष्टं शीलसमादानं यद् भवति तत् परि [वि] पाक एवोच्यते ||2a तत्रावतार (अवतीर्ण) एव भवति परिपक्वीकरणमेव च न भवति विपाकोऽपि न भवतीति कतमत् । [ अह ] तथागतप्रवेदिते धर्मविनये प्रथमतः श्रद्दधाति, दर्शनाभ्यासं च करोति पर्यन्तप्राप्तोऽपि भवति, तदूध्वं एकमन्त्रस्य जन्मनोऽपि उत्पादोऽभिनिहरणं यस्य न भवति सोऽवतारः ( अवतीर्णः ) सएवं भवति विपक्वीकरणमपि न भवति विपाकोऽपि न भवति । तत्र अवतारोऽपि भवति विपक्वीकरणमपि भवति विपाको न भवतीति कतमत् । [ अह ] तथागत वेदिते धर्मविनये प्रथमतः श्रद्दधाति, दर्शनाभ्यासं च करोति पर्यन्तप्राप्तोऽपि भवति । तदूर्ध्वमेकस्मिन् भवे द्वयोर्वा प्रभूतेषु वा [ कुशलमूलानाम् ] 4 अभिनिर्हरणं भवति । परन्तु यस्मिन् स्थिते परिनिर्वास्यमानस्य सम्यक्त्वेन परिनिर्वास्यमानस्य चरमस्यान्त्यस्य कायस्य येनाप्राप्तिः सोऽवतारोऽपि भवति परिपक्वीकरणमपि भवति परिपाको न भवतीति ॥ 9. A t विपक्व. 10. Tib. करणमेवापि 11. At अवतीर्णः, 12. At प्रतिपन्नस्य. 13. It seems that the Tib, omits the description of परिपक्व पुद्गल,
SR No.002449
Book TitleShravak Bhoomi Part 02
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1991
Total Pages216
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy