SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Srāvakabhumi 2. अवतारभूमिः raar: कतमा । आह । योऽवतारस्वभावः, अवतारस्य यद्व्यवस्थानम्', अवतीर्णानां पुद्गलानां यानि लिङ्गानि ये चावतीर्णाः पुद्गलास्तत्सव्र्व्वमेकत्यमभिसंक्षिप्यावतारभूमिरित्युच्यते ॥ 8 तत्र अवतारस्वभावः कतमः । [आहे ] अत्र गोत्रस्था: पुद्गलाः ये परिनिर्वाणधर्मकाः " ते यदा बुद्धानामुत्पादो भवति, [ तत्र ]s ये मध्यदेशीया मनुष्या अचौरा अम्लेच्छाः इति पूर्व्ववद्विस्तरेण उत्पन्ने सति प्रथमत एव बुद्धानां बुद्धश्रावकाणाश्च दर्शनम् समीपगमनम्, उपासनं प्राप्नुवन्ति, तेभ्यो धर्मं श्रुत्वा, प्रथमतः श्रद्धाप्राप्ताः शीलं सम्यगुपपादयन्तः श्रुतग्रहणं कुर्व्वाणाः त्यागं वर्धयन्तः दर्शनाभ्यासं कुर्वन्ति । तदनन्तरं[तैः]सद्धर्मपरिग्रहाय हेतुप्रत्ययमुखेन कायच्युतो व्यतीतेऽप्यायुषि विपाकषडायतनोपात्तविशिष्टमिन्द्रियं समुपलभ्यते । तस्य तत्सव्वं सम्यक् श्रद्धा, सूक्ष्मं सम्यक् शीलसमादानम्, श्रुतग्रहणम्, त्यागवर्धनं दर्शनाभ्यासः [ च ये भवन्तीमे] प्रधानचरमभूतानामप्याश्रया भविष्यन्ति । श्रद्धादीनां धर्मा उत्तमप्रधानचरम 'भूता ये तेऽपि अन्यसम्यग्विपाकानामाश्रया भविष्यन्ति । तेऽपि विपाका लोकोत्तर धर्माणामानुलोमिका अन्येषां कुशलधर्माणामाश्रयभूताः । एवमेव एकस्य हेत्वायो एकीभूतौ दानबलोत्पादनेन उत्तरोत्तरेण यस्मिंन् स्थिते परिनिर्वान्ति सम्यक्त्वेन निष्क्रम्यमाणत्वात् चरमस्यान्त्यस्य कायस्य प्राप्ति - पर्यन्तं विशिष्टोत्पत्ति यद् गमनं तदेवावतार इत्युच्यते ॥ 1. Suggested by the context; Tib. reads, अवतारव्यवस्थानम् । 2. Tib. परिनिर्वाणबीजधर्मयुक्ताः 3. Added by us. 3a. Tib. hthob/ha/. 4. Tib. Thapr/gyurp/ =परमभूत. 5. आश्रय is meant here for निर्वृतिविशिष्ट इन्द्रियस्यास्म्रयः इन्द्रिय is kind of a विपाक. 6. Tib. jigtan/shthsphi/chos / 7. Tib. omits 'dharmah'. 6. कतमत् precedes अवतार in Tib 7. At परिपक्वीकरणम् 8. A t विपाकः, Tib. yons / sumya / lsa' das ba/.
SR No.002449
Book TitleShravak Bhoomi Part 02
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1991
Total Pages216
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy