SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 10 Śrāvakabhūmi तत्रावतारोऽपि भवति परिपाकोऽपि भवति अपरिपक्वीकरणं न भवतीति कतमत् । तद्यथा ।। इत्थं प्रतिपन्नेन तेन पुद्गलेन यत्र स्थिते परिनिर्वास्यते सम्यक्त्वेन परिनिष्काम्यते । चरमोऽन्त्यः कायो यः प्राप्तो भवति सोऽवतारोऽपि भवति परिपाको भवति अविपक्वीकरणं न भवति ॥ तत्रावतारोऽपि न भवति परि(वि )पक्वीकरणमपि न भवति परि (वि) पाकोऽपि न भवतीति कतमत् (:)। तद्यथा परिनिर्वास्यमानः धर्मी पुद्गलो यो गोत्र एव स्थितो अप्रतिपन्नो भवति स पुद्गलः प्रतिपन्नो न भवति विपक्वीकरणपि [तस्य ] न भवति ( अ )15 परि ( वि ) पाकोऽपि न भवतीति। तहि सोऽवतारस्य परिपाकस्य भागी भवति । पुद्गलस्य अवतारः परिपच्यमानस्य [ स ] भागो' न भवतीत्यपि भवति । तद्यथा । परिनिर्वास्यमानस्य धर्मिणः पुद्गलस्य यद्गोत्रं नास्ति तदेवावतारस्य परि (वि ) पच्यमानस्य अत्यन्ता [ स ] भागं भवति । परिनिर्वास्यमानस्य भागोऽस्तीत्यपि भवति ॥1 तत्रावतीर्णाः पुद्गलाः कतमे । तद्यथा। ........... 13. Tib. omits तत 14. Tib. omits 'अ' 15. This should be omitte: 16. Tib. परिपच्यमानस्य । 17. Tib. Skal/ba/ 18. Tib. omits इति । 19. The followiug a-t, may also be suggested : अवतीर्णः=प्रतिपन्नः विपक्वीकरणं = निष्क्रमणं, निष्क्रान्तिः paart: may be replaced by aastoof: or sfaqua: (at some places)
SR No.002449
Book TitleShravak Bhoomi Part 02
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1991
Total Pages216
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy