SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ संस्कृत भूमिका इव संस्कृतभाषायां लिखिता या खलु सुतरामन्यभूमीनामपि भाषा । यद्यप्यस्यां भूमौ प्रयुक्तः पाठो नैकधा संशोधितोऽस्यां भाषायां लिपिलेखिकस्य प्रमादवशादनेके भाषादोषाः समापतिता ये खलु लेखस्य पालि-माहायानिक संस्कृत-मागधीभाषाप्रयोगसंस्कारवशादेवापतिता भवेयुरिति ग्रन्थस्यास्य भाषास्वरूपपरिशीलनादवगम्यते । अस्य व्याकरणं पूर्णतः पाणिनिप्रोक्तव्याकरणनयानुसारीति नात्र प्राकृतप्रभावः कश्चिदेवंविधः परिलक्ष्यते येनास्या भूमेर्भाषा बौद्ध संकर (?) संस्कृतत्वेन परिगृह्येत । यद्यपि कतिपये धातुप्रयोगा नामप्रयोगा वा लेखकप्रमादवशाच्च्युता दृश्यन्ते किन्तु नैतावन्मात्रेण ग्रन्थस्य भाषाऽपरेति वक्तुं शक्यते । प्रायशस्सर्वं एवेते भाषादोषा व्याकरणस्खलितानि वा यथावसरं शोधितान्यस्माभिः । 12. मातृकायामनुपलब्धानामस्य भूमेर्मुख्यांशानां लुप्तानां भोटभाषान्तरासंस्कृते पुना रचनाऽस्माभिः कृता । अस्याः पाठः प्रथमपरिशिष्टे प्रदत्तमित्याशास्महे न कश्चिदश एवंविधस्त्रुटितो भ्रष्टो वा वर्तते येनास्या भूमेर्विषयावबोधो अर्थसम्भारस्य वा तात्पर्यावबोधो दुष्करो भूयादिति । विश्वसिमो विद्ववन्मूर्धन्यानामधीतिबोधप्रचारणपरम्परयाऽस्य ग्रन्थरत्नस्य भूयानर्थावगमो विस्तरश्च भूयशोऽनेकशश्च भविष्यतीति । • धावक भूमेर्योगसम्भारः 1. आर्यावर्त्तीयदर्शनानां निखिलेषु प्रस्थानेषु चित्तशोधनक्रमेण परमार्थसाक्षाका मोक्षो निर्वाणं वेति सङ्ख्यां गच्छति । तत्र चित्तशोधनोपायः योगपदेनाभिधीयते । अयं योगः क्वचित्तु जीवात्मपरमात्मनोर्योग इति क्वचिच्च चित्तसमाधानमिति, क्वचित् आस्रवनिरोध' इति क्वचिन्निर्जर' इति चाख्यातः । श्री अरविन्दमते " , 2 1. यथा प्रा० एलेक्स वेमैन् महोदयेन प्रतिपादितम्, तत्रैव तृतीयोऽध्यायः, q. 47-57 | 2. पाशुपत सूत्रभाष्यम्, पृ.6, 110 । 3. यो० सू० 1/2 4. श्रावकभूमिः, पृ० 9, 37 – । 5. जैनमते खल्वेषं मन्यते, द्र० स० द० सं०, 3, पृ० 80; द्र० सुखाबोधा तत्त्वार्थवृत्तिः, पृ० 7-8; 176 । 6. The Synthesis of Yoga, (Sri Aurobindo Birth Centenary Library Publication, Vol. 20, p. 3). "All methods grouped under the common name of Yoga are special psychological processes founded on a fixed truth of Nature and developing out of normal functions, powers and results which were always latent but which are ordinary movements, do not easily or do not often manifest.”
SR No.002449
Book TitleShravak Bhoomi Part 02
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year1991
Total Pages216
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy