SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ आदर्श-ज्ञान द्वितीय खण्ड ३४८ यदि आपके हृदय में पक्षपात ने स्थान नहीं किया हो और सत्य निर्णय की ओर हो आपका लक्ष है तो मैं आपको खास तौर पर खरतरों का ही प्रमाण बतलाता हूँ कि चित्तौड़ में रह कर जिनवल्लभसूरि ने भगवान महावीर के छः कल्याणक की नई प्ररूपना की है, देखिये यह गणधरसार्द्ध शतक - तत्र कृतचातुर्मासिककन्यानां श्रीजिनवल्लभवाचनाचार्याणामाश्विनमासस्य कृष्णपक्षत्रयोदश्यांश्रीमहावीरदेवगर्भापहारकल्याणकंसमागतं । ततःश्राद्धानांपुरो भणितं जिन वल्लभगणिनाभोः श्रावका ! अद्यश्रीपहावीरस्यषष्ठं गर्भाप हारकल्याणकं "पंचहत्थुत्तरे होत्थासाइणापरिनिव्वुड़े"इति प्रकटाक्षरैरेवसिद्धांतप्रतिपादनादन्यच्चतथाविधं किमपि वि धिचैत्यं नास्ति, ततोऽत्रैवचैत्यवासिचैत्यगत्वादिदेवावंद्यतेतदाशोभनं भवति, गुरुमुखकमलविनिर्गतवचनाराधकैःश्रावकै रुक्तंभगवन् यधुष्माकं सम्पतं तत्क्रियते,ततःसर्वेपौषधिकाः श्रावकासुनिर्मलशरीरानिमलवस्त्रागृहीतनिर्मल पूजोपकरणा गुरुणासहदेवगृहेगंतप्रवृत्ताः । ततो देवगृहस्थितयार्यिकया, गुरुश्राद्धसमुदायेनागच्छतोगुरुन्दृष्ट्वाः पृष्ठको विशेषोऽद्य केनापिकथितं । वीरगर्भपहार षष्ठकल्याणककरणार्थे मेते समागच्छंति, तयाचिंतितं पूर्वकेनापि न कृतमेतदेतेऽधुनाक रिष्यंतीति नयुक्तं । पश्चात्संयती । देवगृहद्वारेपतित्वास्थितां द्वारमाप्तान् प्रभूनवलोक्योक्तमेतया,दुष्टचित्तयामयामृतया यदि मनयाप्रविशत ताहगीतिकंज्ञात्वा निवत्यै स्वस्थानं गताः
SR No.002447
Book TitleAadarsh Gyan
Original Sutra AuthorN/A
AuthorRatnaprabhakar Gyan Pushpmala
PublisherRatnaprabhakar Gyan Pushpmala
Publication Year1940
Total Pages734
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy