________________
सुभाषितरत्नभाण्डागारम्
[२ प्रकरणम्
स्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम् । सुधां वाप्तिविषयां द्युतिं सैंही किं श्वा धृतकनकमालोऽपि विना न प्रययुर्विरामं न निश्चितार्थाद्विरमन्ति धीराः॥ १०॥ लभते ॥ १० ॥ को वीरस्य मनस्विनः स्वविषयः को वा निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः समाविशतु विदेशस्तथा यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् । गच्छतु वा यथेच्छम् । अद्यैव वा मरणमस्तु युगान्तरे यदंष्ट्रानखलाङ्गलप्रहरणः सिंहो वनं गाहते तस्मिन्नेव वा न्याय्यात्पथेः प्रविचलन्ति पदं न धीराः ॥ ११ ॥ हतद्विपेन्द्ररुधिरैस्तृष्णां छिनत्त्यात्मनः ॥ ११ ॥ सामोकान्ताकटाक्षविशिखा न लैनन्ति यस्य चित्तं न निर्दहति पायनयप्रपञ्चपटवः प्रायेण ये भीरवः शूराणां व्यवसाय कोपकृशानुतापः । कर्षन्ति भूरि विषयांश्च न लोभपाशा एव हि परं संसिद्धये कारणम् । विस्फूर्जद्विकटाटवीगजलोकत्रयं जयति कृत्स्नमिदं स धीरः ॥ १२ ॥ आपत्समुद्ध- | घटापीठैकसंचूर्णनव्यापारैकरसस्य सन्ति विजये सिंहस्य के रणधीरधियः परेषां जाता महत्यपि कुले न भवन्ति सर्वे । मत्रिणः ॥ १२॥ काकुत्स्थस्य दशाननो न कृतवान्दारापहार विन्ध्याटवीषु विरलाः खलु पादपास्ते ये दन्तिदन्तमुसलो- | यदि क्वाम्भोधिः क्व च सेतुबन्धघटना कोत्तीर्य लङ्काजयः । ल्लिखनं सहन्ते ॥ १३ ॥ विरम विरसायासादरमादुरध्यव- | पार्थस्यापि पराभवं यदि रिपु धाक्व तादृक्तपो नीयन्ते सायतो विपदि महतां धैर्यध्वंसं यदीक्षितमीहसे । अयि रिपभिः समन्नतिपदं प्रायः परं मानिनः ॥ १३॥ वहिं जड विधे कल्पापायव्यपेतनिजक्रमाः कुलशिखरिणः क्षुद्रा शीतयितुं हिमं ज्वलयितुं वातं निरोद्धं पयो मूर्त व्योम नेते न वा जलराशयः॥ १४॥
विधातुमुन्नमयितुं नेतुं नतिं वा महीम् । उद्धर्तुं किल भूभृतः स्थलयितुं सिन्धुं च संभाव्यते शक्तिर्यस्य जनैः स एव नृपतिः
शेषाः परं पार्थिवाः ॥ १४ ॥ नास्मिन्संततवेष्टनोल्बणवीरप्रशंसा
तमैस्तल्पैरुदेति व्यथा ग्रन्थिभ्यश्चलितैर्न चालमसुभिर्मर्मव्यथा एकेनापि हि शूरेण पदाक्रान्तं महीतलम् । क्रियते जायते । क्रन्दद्वन्धुजनार्तनादचकितस्वान्तं न वा स्थीयते न भास्करेणेव स्फारस्फुरिततेजसा ॥ १ ॥ बहवः पङ्गवोऽपीह वेतन्मरणं सुखस्य सुभगा काप्येव संप्राप्तिभूः ॥ १५॥ . नराः शास्त्राण्यधीयते । विरला रिपुखड्गारधारापातसहिष्णवः ॥ २ ॥ अनन्तोद्भूतभूतौघसंकुले भूतलेऽखिले । शस्त्रे शास्त्रे त्रिचतुराश्चतुरा यदि मादृशाः ॥ ३॥ महिनामन्तरं
तेजस्विप्रशंसा पश्य शेषाहेः साब्धिभूधरा । फणासहस्रस्रग्दानि भ्रमरीव | बालस्यापि रवेः पादाः पतन्त्युपरि भूभृताम् । तेजसा विभाति भूः ॥ ४ ॥ स्पृहयति भुजयोरन्तरमायतकरवाल- सह जातानां वयः कुत्रोपयुज्यते ॥ १॥ एकः स एव कररुहविदीर्णम् । विजयश्रीवाराणां व्युत्पन्नप्रौढवनितेव ॥५॥ तेजस्वी सैंहिकेयः सुरद्विषाम् । शिरोमात्रावशेषेण जीयन्ते भुजे विशाले विमलेऽसिपत्रे कोऽन्यस्य तेजस्विकथां सहेत । येन शत्रवः ॥ २ ॥ मौनी पादप्रहारेऽपि न क्षमी नीच एव गतासुरप्याहवसीग्नि वीरो द्विधा विधत्ते रविमण्डलं यः॥६॥ | सः । आकृष्टशस्त्रो मित्रेऽपि न तेजस्वी खलो हि सः ॥३॥ लोकोत्तरं चरितमर्पयति प्रतिष्ठां पुंसां कुलं नहि निमित्त- | तुल्येऽपराधे स्वानुर्भानुमन्तं चिरेण यत् । हिमांशुमाशु मुदारतायाः । वातापितापनमुनेः कलशात्प्रसूतिर्लीलायितं असते तन्द्मदिनः स्फुटं फलम् ॥ ४ ॥ स्वयं प्रणमतेऽल्पेऽपि पुनर्मुद्रसमुद्रपानम् ॥ ७ ॥ नायाति वाडवशिखाक्कथनेन | परवायावुपेयुषि । निदर्शनमसाराणां लघुबहुतृणं नरः ॥५॥ तापं शैत्यं हिमाद्रिपयसा विशता च नाब्धिः । कश्चिद्गभीर- तेजस्विमध्ये तेजस्वी 'दैवीयानपि गण्यते । पञ्चमः पञ्चतपसमनसां सततं विषादकाले प्रमोदसमये च समोऽनु- | स्तपनो जातवेदसाम् ॥ ६ ॥ अकृत्वा हेलया पादमुच्चैमूर्धसु भावः ॥ ८ ॥ संप्राप्नुवन्ति ननु मण्डलमेकमेव क्ष्मापा जये समस्सीनि वपुस्तु हित्वा । चण्डांशमण्डलमथाभि- १ कान्तिम्. २ सिंहसंबन्धिनीम्. ३ सुवर्णमालालंकृतोऽपि. मतानि कामं प्रेमाईनिर्जरवधूस्तनमण्डलानि ॥ ९ ॥
४ परदेशः. ५ दंष्ट्रानखलाङ्गलाश्च प्रहरणं यस्य. नखा एव
लाङ्गलानि विदारकत्वात् हलानि इति रूपकम्. 'पान्तु वो नरसिंहस्य विनाप्यर्थैर्वीरः स्पृशति बहुमानोन्नतिपदं समायुक्तोऽप्यर्थैः |
नखलाङ्गलकोटयः' इति कस्यचित्प्रयोगः. ६ प्रविशति. ७ किरणाः परिभवपदं याति कृपणः । स्वभावादुद्भूतां गुणसमुदया- पक्षे,-चरणाः, ८ पर्वतानाम् ; पक्षे,-राज्ञाम्. ९ राहुः. १० राहुः. १ न्यायादनपेतात्. २ मार्गात्. ३ कटाक्षा एव विशिखा बाणा.. | ११ सूर
| ११ सूर्यम्. १२ चन्द्रम्. १३ मार्दवस्य.. १४ दृष्टान्तः. १५ दुर्बला. ४ न छिन्दन्ति. ५ कोपः कोषः स एव कशानरग्निस्तत्तापः. नाम्. १६ निष्पौरुषः १७ तृणकल्पमित्यर्थः. १८ दूरस्थोऽपि. ६ संपूर्णम्. ७ अगाधसमुद्रपानम्. ८ पराजयस्थानम्. । १९ पञ्चाग्निसाध्यं तपो यस्य.