SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ तृष्णानिन्दा, धीरप्रशंसा विशीर्णा दन्तालिः श्रवणविकलं श्रोत्रयुगलम् । शिरः शुक्लं परगृहे साशङ्कया काकवत् । साक्षेपं भ्रुकुटीकटाक्षकुटिलं चक्षुस्तिमिरपटलैरावृतमहो मनो मे निर्लजं तदपि विषयेभ्यः दृष्टं खलानां मुखं तृष्णे देवि यदन्यदिच्छसि पुनस्तत्रा पि स्पृहयति ॥ ४२ ॥ खलोल्लापाः सोढाः कथमपि तदाराधन- सज्जा वयम् ॥ ५३ ॥ भ्रान्तं देशमनेकदुर्गविषमं प्राप्त तया निगृह्यान्तर्बाष्पं हसितमपि शून्येन मनसा। कृत- न किंचित्फलं त्यक्त्वा जातिकुलाभिमानमुचितं सेवा कृता श्चित्तस्तम्भः प्रतिहतधियामञ्जलिरपि त्वमाशे मोघाशे किमु निष्फला । भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया काकवपरमितो नर्तयसि माम् ॥ ४३ ॥ निवृत्ता भोगेच्छा बहु- तृष्णे जम्भसि पापकर्मनिरते नाद्या पि संतुष्यसि ॥ ५४ ॥ परुषमानो विगलितः समानाः स्वर्याताः सपदि सहदो जीवित- आसिष्ये सखितो गृहीति विहितो मोहेन दारग्रहस्तत्सङ्गासमाः । शनैर्यष्टयुत्थानं घनतिमिररुद्धे च नयने अहो त्सुतदासबान्धवसुहृत्संबन्धिनामुद्भवः । तन्निर्वाहकदर्थनादष्टः कायस्तदपि मरणापायचकितः ॥४४॥ अमीषां परिभवानौचित्यचिन्ताजुषः किं सौख्यं कतमा गृहस्थिति प्राणानां तुलितबिसिनीपत्रपयसां कृते किं नास्माभिर्विगलित- रतोऽनों मया खीकृतः ॥ ५५ ॥ शान्तेर्मातुर्विवेकाविवेकैर्व्यवसितम् । यदाढ्यानामग्रे द्रविणमदनिःसंज्ञमनसां पितुरपि कृपणं मङ्घ कृत्वा पृथब्मामाशा योषा खतत्रा कृतं वीतव्रीडैर्निजगुणकथापातकमपि ॥ ४५ ॥ समारम्भा व्रजति परगृहान्सर्वदा वीतलज्जा । संधत्ते मत्कृशत्वं मम भग्नाः कति कति न वारांस्तव पशो पिपासोस्तुच्छेऽस्मिन्द्र- यमनियमौ भ्रातरौ भर्त्सयन्ती पुष्ट्वा चैवात्मबन्धूंस्तदपि विणमृगतृष्णार्णवजले । तथापि प्रत्याशा विरमति न ते मूढ पुनरहो हन्त वन्ध्यां श्रयामः ॥ ५६ ॥ लजे त्वं मज्ज शतधा न दीर्ण यच्चेतो नियतमशनिग्रावघटितम् ॥ ४६॥ सिन्धौ गिरिवरशिखरे त्वं च तिष्ठ प्रतिष्ठे शान्ते प्रान्ते विधेकव्याकोशे विकसति शमे शाम्यति तृषा परिष्वङ्गे तुङ्गे दिशान्ते कुरु वसतिमहो गर्व खर्वो भवाशु । तेजः पातालप्रसरतितरां सा परिणतिः । जरा जीर्णैश्चर्यग्रसनगहनाक्षेप- मूलं भज भुवि भगवन्मान मा नाम तेऽस्तु प्रेम्णैकामाश्रकृपणस्तृषापात्रं यस्यां भवति मरुतामप्यधिपतिः ॥ ४७॥ यन्ती सततमहमिमां तूर्णमाशां श्रयिष्ये ॥ ५७ ॥ अहो तृष्णावेश्या सकलजनतामोहनकरी विदग्धा मुग्धानां हरति विवशानां शमधनम् । विपद्दीक्षादक्षासहतरलतारैः धीरप्रशंसा प्रणयिनीकटाक्षः कूटाक्षैः कपटकुटिलः कामकितवः स एव धन्यो विपदि स्वरूपं यो न मुञ्चति । त्यजत्य॥४८॥ उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धा- ककरैस्तप्तं हिमं देहं न शीतताम् ॥ १॥ चलन्ति गिरयः तबो निस्तीर्णः सरितांपतिर्नृपतयो यत्नेन संतोषिताः । कामं युगान्तपवनाहताः । कृच्छेऽपि न चलत्येव धीराणां मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः प्राप्तः निश्चलं मनः ॥ २ ॥ कृतं पुरुषशब्देन जातिमात्रावलम्बिकाणवराटकोऽपि न मया तृष्णेऽधुना मुञ्च माम् ॥ ४९॥ ना । योऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयमुदाहृतः ॥ ३ ॥ निःखो वष्टि शतं शती दशशतं लक्षं सहस्राधिपो लक्षेशः असमानमिवौजांसि सहसा गौरवेरितम् । नाम यस्यामि. क्षितिराजतां क्षितिपतिश्चक्रेशतां वाञ्छति । चक्रेशः सुरराज- नन्दन्ति द्विषोऽपि स मतः पुमान् ॥ ४॥ सह परिजनेन तां सुरपतिब्रह्मास्पदं वाञ्छति ब्रह्मा विष्णुपदं हरिः शिव- विलसति घीरो गहनानि तरति पुनरेकः । विषमेकेन निपीतं पदं तृष्णावधिं को गतः ॥ ५० ॥ माने नेच्छति वारय- त्रिपुरजिता सह सुरैरमृतम् ॥ ५ ॥ श्लाघ्या महतामुन्नतित्युपशमे क्ष्मीमालिखन्त्यां ह्रियां स्वातत्र्ये परिघृत्य तिष्ठति | रद्भुतमध्यवसितं च धीराणाम् । कनकगिरिरनभिलङ्घयो करौ व्याधूय धैर्ये गते । तृष्णे त्वामनुबध्नता फलमियत्प्राप्तं रविरनिशमनुज्झितारम्भः ॥ ६॥ अङ्गणवेदी वसुधा कुल्या जनेनामुना यः स्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न जलधिः स्थली च पातालम् । वल्मीकश्च सुमेरुः कृतप्रतिज्ञसंमन्यते ॥ ५१ ॥ दन्तैरुच्चलितं धिया तरलितं पाण्यत्रिणा स्य धीरस्य ॥ ७॥ कंदर्थितस्यापि हिं धैर्यवृत्तेन शक्यते कम्पितं दृग्भ्यां कुलितं बलेन गलितं रूपश्रिया प्रोषितम् । धैर्यगुणः प्रमोष्टुम् । अधोमुखस्यापि कृतस्य वढेर्नाधः प्राप्तायां यमभूपतेरिह महाधाट्यां धरायामिह तृष्णा शिखा यान्ति कदाचिदेव ॥ ८ ॥ अर्थः सुखं कीर्तिरकेवलमेकिकैव सुभटी धीरा पुरो नृत्यति ॥ ५२ ॥ भ्रान्तं पीह मा भूदनर्थ एवास्तु तथापि धीराः । निजप्रतिज्ञामयाचनतत्परेण मनसा देहीति वाक्प्रेरिता भुक्तं मान विवर्जितं नुरुध्यमाना महोद्यमाः कर्म समारभन्ते ॥ ९ ॥ रत्नैर्महाह १ धनिकानाम्, २ शून्यमनसान्.३ वज्रपाषाणघटितम्. ४ इन्द्रः १ शीघ्रम्. २ गतलज्जा. निलज्जत्यर्थः. ३ अहो इत्याश्चय. ५धननिक्षेपकल्पनया. ६सच्छिद्रापि कपर्दिका. ७ इच्छति. ८ पृथ्वी. ४ दस्तराणि. ५ शंकरेण. ६ व्यापार. ७ अजिरम्. ८ कृत्रिमसरित. . ९ तवानुबन्धं कुर्वतेत्यर्थः. १० मुकुलितम्. ९ दरिद्रस्य. १० दूरीकर्तुम्.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy