________________
सुभाषितरत्नभाण्डागारम्
[२ प्रकरणम्
ईश्वरः । तस्याश्चेत्प्रसरो दत्तो दास्यं च शिरसि स्थितम् तावद्गुणा गुरुत्वं च यावन्नार्थयते परम् । अर्थित्वे वर्तमानस्य ॥३॥ बलिभिर्मुखमाकान्त पलितैरङ्कितं शिरः । गात्राणि न गुणा न च गौरवम् ॥२६॥ विद्वत्ता चैव शौर्य च सौजन्यं शिथिलायन्ते तृष्णैका तरुणायते ॥ ४ ॥ नास्त्यन्या च कुलीनताम् । खलीकरोति याच्चैका दुःशीलेवाङ्गना तृष्णया तुल्या कापि स्त्री सुभगा क्वचित् । या प्राणानपि कुलम् ॥ २७ ॥ आशाया ये दासास्ते दासाः सर्वलोकस्य । मुष्णन्ती भवत्येवाधिकं प्रिया ॥ ५ ॥ च्युता दन्ताः सिताः आशा येषां दासी तेषां दासायते लोकः ॥ २८ ॥ दन्ता केशा दृङ्गिरोधः पदे पदे । पातसज्जमिमं देहं तृष्णा साध्वी विश्लथदन्ताः केशाः काशप्रसूनसंकाशाः । नयनं तमसान मुञ्चति ॥ ६ ॥ तृष्णे त्वमपि तृष्णार्ता त्रिषु स्थानेषु मयनं तथापि चित्तं धनाङ्गनायत्तम् ॥ २९॥ त्वामुदर रज्यसि । व्याधितेष्वनपत्येषु जरापरिणतेषु च ॥ ७॥ साधु मन्ये शाकैरपि यदसि लब्धपरितोषम् । हतहृदयं तृष्णे देवि नमस्तुभ्यं या त्वं सर्वस्य सर्वदा । उत्पादयस्य- ह्यधिकाधिकवाञ्छाशतदुर्भरं न पुनः ॥ ३० ॥ इच्छति शती यत्नेन गोष्पदे सागरभ्रमम् ॥ ८॥ अपि मेरूँपमं प्राज्ञमपि सहस्रं ससहस्रः कोटिमीहते कर्तुम् । कोटियुतोऽपि नृपत्वं शूरमपि स्थिरम् । तृणीकरोति तृष्णैका निमेषेण नरोत्तमम् नृपोऽपि बत चक्रवर्तित्वम् ॥ ३१॥ चक्रधरोऽपि सुरस्वं ॥९॥ आशा नाम मनुष्याणां काचिदाश्चर्यशृङ्खला । यया सुरोऽपि सुरराज्यमीहते कर्तुम् । सुरराजोऽप्यूर्ध्वगतिं तथापि बद्धाः प्रधावन्ति मुक्तास्तिष्ठन्ति पङ्गुवत् ॥ १० ॥ तेनाधीतं न निवर्तते तृष्णा ॥ ३२ ॥ अङ्गं गलितं पलितं मुण्डं श्रुतं तेन तेन सर्वमनुष्ठितम् । येनाशां पृष्ठतः कृत्वा नैरा- देशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं श्यमवलम्बितम् ॥ ११ ॥ 'गिरिमहान्गिरेरब्धिर्महानब्धे- तदपि न मुञ्चत्याशा पिण्डम् ॥ ३३ ॥ दिनयामिन्यौ सायंनेभो महत् । नभसोऽपि महद्ब्रह्म ततोऽप्याशा गरीयसी प्रातः शिशिरवसन्तौ पुरतायातः । कालः क्रीडति गच्छ॥ १२॥ आशैव राक्षसी पुंसामाशैव विषमञ्जरी । आशेव त्यायस्तदपि न मुञ्चत्याशावायुः ॥३४॥ आशावलम्बोपजीर्णमदिरा धिगाशा सर्वदोषभूः ॥ १३ ॥ क्षुत्तृडाशाः चिता न कस्य तृष्णालतानर्थफलं प्रसूते । दिने दिने कुटुम्बिन्यो मयि जीवति नान्यगाः । तासामाशा महासाध्वी
लब्धरुचिर्विवस्वान्मीनं च मेष च वर्ष च भुङ्क्ते ॥ ३५ ॥ कदाचिन्मां न मुञ्चति ॥ १४ ॥ यौवनं जरया अस्तमा
विभूतिरघत्यपि याचकानां न दुर्गतं केचिदिहाद्रियन्ते । रोग्यं व्याधिभिर्हतम् । जीवितं मृत्युरभ्येति तृष्णैका निरु
पीताम्बरोऽब्धेः समवाप लक्ष्मी दिगम्बरस्योपनतोऽर्धपद्रवा ॥ १५॥ यच्च कामसुखं लोके यच्च दिव्यं महत्स-|
चन्द्रः ॥ ३६॥ भिक्षाशनं तदपि नीरसमेकवारं शय्या खम् । तृष्णाक्षयसुखस्यैते नाईतः षोडशी कलाम् ॥१६॥
च भूः परिजनो निजदेहमात्रम् । वस्त्रं सुजीर्णशतखण्डमयी दारिद्यस्य परा मूर्तिस्तृष्णा न द्रविणाल्पता । जरद्वधनः शंभुस्तथापि परमेश्वरः ॥१७॥ तृष्णा हि चेत्परित्यक्ता को
च कन्था हा हा तथापि विषयान्न जहाति चेतः ॥ ३७॥ दरिद्रः क ईश्वरः । तस्याश्चेत्प्रसरो दत्तो दास्यं च शिरसि
या सा जगत्परिभवस्य निमित्तभूता हेतुः स्वयं सुरपतेरपि स्थितम् ॥ १८ ॥ मनोरथरथारूढं युक्तमिन्द्रियवाजिभिः ।
लाघवस्य । सा मां विडम्बयति नाथ सदैव तृष्णा छिन्धि भ्राम्यत्येव जगत्कृत्स्नं तृष्णासारथिचोदितम् ॥ १९॥ यथा
प्रसह्य भगवन्नपुनर्भवाय ॥ ३८॥ दुग्धं च यत्तदनु यत्कहि शृङ्गं गोः काले वर्धमानस्य वर्धते । एवं तृष्णापि चित्तेन थित ततो नु माधुर्यमस्य हृतमुन्मथितं च वेगात् । जातं वर्धमानेन वर्धते ॥ २०॥ अकर्तव्येष्वसाध्वीव तृष्णा | पुनघृतकृत
| पुनघृतकृते नवनीतवृत्ति स्नेहो निबन्धनमनर्थपरम्पराणाम् प्रेरयते जनम् । तमेव सर्वपापेभ्यो लज्जा मातेव रक्षति ॥ ३९ ॥ गदोदन्ता दन्ताः पलितकलितः कुन्तलभरस्तमः॥ २१॥ आशा बलवती कष्टं नैराश्यं परमं सुखम् ।
| क्षेत्रे नेत्रेऽविषयपटुनी न श्रुतिपुटे। अभूदङ्ग रङ्गद्वलिवलयआशा निराशाः कत्या त सखं स्वपिति पिडला वल्लीविलुलितं तथाप्येतच्चतस्तरुण इव धावत्यनुदिनम् तृष्णाखनिरगाधेयं दुष्पूरा केन पूर्यते । या महद्भिरपि
|॥ ४०॥ गतं तत्तारुण्यं तरुणिहृदयानन्दजनकं विशीर्णा
दन्तालिर्निजगतिरहो येष्टिशरणा । जडीभूता दृष्टिः श्रवणक्षिप्तैः पूरणैरेव खन्यते ॥ २३ ॥ आसन्नान्पुरतो भावा
रहितं कर्णयुगलं मनो मे निर्लजं तदपि विषयेभ्यः स्पृहन्दर्शयित्वा पुरः पुरः । छागो हरितमुष्टयेव दूर नीतोऽस्मि
यति ॥ ४१ ॥ वपुः कुब्जीभूतं गतिरपि तथा यष्टिशरणा तृष्णया ॥ २४ ॥ वर्तते येन न विना नरो वाञ्छतु नाम तत् । ततोऽधिकार्थप्रणयी पृष्टो दयात्किमुत्तरम् ॥ २५॥ १ शिरः २ दन्ताः. ३ मुखम्. ४ आश्रयः.५ सूर्यः. ६ मत्स्यः । १ हरन्ती. २ वृद्धेषु. ३ मेरुसदृशम्. ४ तृणवलघूकरोति. ५ पर्वतः पक्षे, मीनराशिः. ७ एडकः; पक्षे,-मेषराशि:. ८ वृषभः; पक्षे,६ कवृद्धवृषभः स एव धनं यस्य स. ७ तन्नामका वेश्या.
वृषभराशिः. ९ दणु एव शरणं रक्षको यस्याः सा.