________________
परोपकारप्रशंसा, कृतघ्ननिन्दा, संतोषप्रशंसा, तृष्णानिन्दा
द्रवाई कराः ॥ ९ ॥ परोपकाराय फलन्ति वृक्षाः परोप- आत्माधीनशरीराणां स्वपतां निद्रया स्वया । कैदन्नमपि काराय वहन्ति नद्यः । परोपकाराय दुहान्ति गावः परोप- मानाममृतत्वाय कल्पते ॥ ७ ॥ सर्वत्र संपदस्तस्य कारार्थमिदं शरीरम् ॥ १० ॥ भवन्ति नम्रास्तरवः फलोद्ग- संतुष्टं यस्य मानसम् । उपानद्ढपादस्य ननु चर्मावृतैव मैनवाम्बुभिभूरिविलम्बिनो घनाः । अनुद्धताः सत्पुरुषः समृ- भूः॥ ८॥ ते धन्याः पुण्यभाजस्त तैस्तीर्णः क्लेशसागरः । द्धिभिः स्वभाव एवैष परोपकारिणाम् ॥ ११ ॥ 'श्रोत्रं जगत्संमोहजननी यैराशाशीविषी जिता ॥ ९॥ अकिंचश्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन । विभाति नस्य दान्तस्य शान्तस्य समचेतसः । सदा संतुष्टमनसः कायः खलु सज्जनानां परोपकारेण न चन्दनेन ॥ १२॥ सर्वाः सुखमया दिशः ॥ १० ॥ न योजनशतं दूरं बाध्यपद्माकरं दिनकरो विकचं करोति चन्द्रो विकासयति कैरव- मानस्य तृष्णया । संतुष्टस्य करप्राप्तेऽप्यर्थे भवति नादरः चक्रवालम् । नाभ्यर्थितो जलधरोऽपि जलं ददाति सन्तः ॥ ११ ॥ अर्थी करोति दैन्यं लब्धार्थो गर्वमपरितोषं च । खयं परहितेषु कृताभियोगाः ॥ १३ ॥ दातुः परोप- | नष्टधनश्च स शोकं सुखमास्ते निःस्पृहः पुरुषः ॥ १२ ॥ कृतिनिर्भरचित्तवृत्तरासन्नदूरगणना नहि संश्रितेषु । भानुर्वि- | तन्मूलं गुरुतायास्तत्सौख्यं तद्यशस्तदौर्जित्यम् । तत्सौकासयति हन्त सरोजखण्डं पाणिस्थपङ्कजसमं भुवनान्त- भाग्यं पुंसां यदेतदप्रार्थनं नाम ॥ १३ ॥ सर्पाः पिबन्ति रेषु ॥ १४॥
पवनं न च दुर्बलास्ते शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति ।
कन्दैः फलैर्मुनिवराः क्षपयन्ति कालं संतोष एव पुरुषस्य कृतघ्ननिन्दा
परं निधानम् ॥ १४ ॥ चीराणि किं पथि न सन्ति दिशन्ति
भिक्षां नैवानिपाः फलभृतः सरितोऽप्यशुष्यन् । रुद्धा गुहाः ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा । निष्कृति
| किमजितोऽवति नोपपन्नान्कस्माद्भजन्ति कवयो धनदुर्मविहिता लोके कृतघ्ने नास्ति निष्कृतिः ॥ १॥ उपकारिणि
दान्धान् ॥ १५ ॥ मन्निन्दया यदि जनः परितोषमेति विश्रब्धे शुद्धमतौ यः समाचरति पापम् । तं जनमसत्यसंधं भगवति वसुधे कथं वहसि ॥ २॥ व्योमनि शम्बाकुरुते
नन्वप्रयत्नसुलभोऽयमनुग्रहो मे । श्रेयोर्थिनोऽपि पुरुषाः चित्र निर्माति यत्नतः सलिले । स्नपयति पवनं सलिलैर्यस्तु
पैरंतुष्टिहेतोर्दुःखार्जितान्यपि धनानि परित्यजन्ति ॥ १६ ॥ खले चरति सत्कारम् ॥ ३॥ शोकं मा कुरु कुक्कुर सत्त्वे
वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या सम इह परितोषो वहमधम इति मुंधा साधो । कष्टादपि कष्टतरं दृष्ट्वा श्वानं
निर्विशेषो विशेषः । स हि भवति दरिद्रो यस्य तृष्णा
विशाला मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः ॥ १७ ॥ कृतघ्ननामानम् ॥ ४॥
गन्धाढ्यां नवमल्लिकां मधुकरस्त्यक्त्वा गतो यूथिकां तां
दृष्ट्वाशु गतः स चन्दनवनं पश्चात्सरोजं गतः । बद्धस्तत्र संतोषप्रशंसा
निशाकरेण सहसा रोदित्यसौ मन्दधीः संतोषेण विना परासंतोषामृततृप्तानां यत्सुखं शान्तचेतसाम् । कुतस्तद्धन- भवपदं प्राप्नोति सर्वो जनः ॥ १८ ॥ मृत्युर्माद्यति मूर्ध्नि लुब्धानामितश्चेतश्च धावताम् ॥ १॥ अकृत्वा परसंताप- | शश्वदुरगी घोरा जरारूपिणी त्वामेषा असते परिग्रहमयैमगत्वा खलनम्रताम् । अनुत्सृज्य सतां मागै यत्स्वल्पमपि धैर्जगद्स्यते । धूत्वा बोधजलैरबोधबहुलं तल्लोभजन्यं रजः तद्बहु ॥२॥ आगमिष्यन्ति ते भावा ये भावा मयि भाविनः। संतोषामृतसागराम्भसि चिरं मग्नः सुखं स्थास्यसि ॥ १९ ॥ अहं तैरनुगन्तव्यो न तेषामन्यतो गतिः ॥ ३ ॥ यो मे गर्भगतस्यापि 'वृत्तिं कल्पितवान्स्वयम् । शेषवृत्तिविधाने च
तृष्णानिन्दा स किं सुप्तोऽथवा मृतः ॥ ४ ॥ अचिन्तितानि दुःखानि
___ तृष्णे देवि नमस्तुभ्यं धैर्यविप्लवैकारिणि । विष्णुस्त्रैलोक्ययथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये दैन्यमत्रा- | तिरिच्यते ॥५॥ पञ्चमेऽहनि षष्ठे वा शाकं पचति यो |
नाथोऽपि यत्त्वया वामनीकृतः ॥ १॥ तृष्णे कृष्णेऽपि ते गृहे । अनृणी चाप्रवासी च स वारिचर मोदते ॥ ६ ॥
शक्तिर्दृष्टा मर्येषु का कथा । त्रैलोक्यव्यापि यद्रूपं तद्रूपं
वामनीकृतम् ॥ २॥ तृष्णां चेह परित्यज्य को दरिद्रः क १ कर्णः. २ शास्त्रेण. ३ कासारम्. ४ कुमुदमण्डलम् |
२ कुत्सितमन्नम्. २ उपानन्यां गूढौ पिहितौ पादौ यस्य. ५ असत्यप्रातशम्. ५ व्यामन्याकाश शम्बाकुरुत हलन क्षत्र वारद्वय ३ सर्पिणी. ४ गौरवस्य. ५ उत्साहशीलत्वम्. ६ अयाचनम्. कर्षति. ७ आलेख्यम्. ८ पूजाम्. ९ हे भषक. १० व्यर्थम्. ७ वृक्षाः-८ भगवान्. ९ संतोषम्. १० प्रसाद.. ११ कल्याणेच्छवः. ११ जीवनोपायम्. १२ इहोदरनिर्वाहादिप्रबन्धे. १३ विशिष्यते । १२ अन्यसंतोषः. १३ विलयम्. १४ हस्वीकृत