________________
सुभाषितरत्नभाण्डागारम्
र्वदनपरिपाटीषु घटना मयाप्तं रामत्वं कुशलवसुता नत्वधिगता ॥ ३३ ॥ क्व गन्तासि भ्रातः कृतवसतयो यत्र धनिनः किमर्थं प्राणानां स्थितिमनुविधातुं कथमपि । धनै र्याच्ञालब्धैर्ननु परिभवोऽभ्यर्थनफलं निकेारोऽग्रे पश्चाद्धनमहह भोस्तद्धि निधनम् ॥ ३४ ॥ पङ्गो वन्द्यस्त्वमसि न गृहं यासि योऽर्थी परेषां धन्योऽन्ध त्वं धनमदवतां नेक्षसे यन्मुखानि । श्लाघ्यो भूक त्वमपि कृपणं स्तौषि नार्थाशया यः स्तोतव्यस्त्वं बधिर न गिरं यः खलानां शृणोषि ॥ ३५ ॥ भ्रातर्धातरशेषयाचकजने वैरायसे सर्वदा यस्माद्विक्रमशालिवाहनमहीभृन्मुञ्जभोजादयः । अत्यन्तं चिरजीविनो नं विहितास्ते विश्वजीवातवो मार्कण्डवलोमशप्रभृतयः सृष्टाः प्रभूतायुषः ॥ ३६ ॥ उड्डीना गुणपत्रिणः सुखफलान्यारोंद्विकीर्णान्यधः पर्यस्ताः परितो यशःस्तबकिताः संपलता - पल्लवाः। प्रागेवाप्रसृतप्रमोदहरिणच्छाया कथान्तं गता दैन्यारण्यमतंगजेन महता भग्नेऽभिमानद्रुमे ॥ ३७ ॥ शूराः केऽपि पुरःस्थितां रिपुनरश्रेणि सहन्ते सुखं धीराः केचन कामबाणसदृशां कान्तादृगन्ताहतिम् । केचित्क्रूररवांश्च पञ्चवदनान्दन्तीचपेटान्भटा नैवार्थिप्रकरं प्रसारितकरं कश्चिद्वि. सोढुं क्षमः ॥ ३८ ॥ दौर्गत्येन समीरिता हृदयतः कण्ठं समालम्बते कण्ठात्कष्टतरं कथं कथमपि प्राप्नोति जिह्वाश्ञ्चलम् लज्जाकीलककीलितेव निबिडं तस्मान्न निर्यात्यहो वाचा प्राणपरिक्षयेऽपि महतां देहीति नास्तीति च ॥ ३९ ॥ वक्त्राद्वस मे हठादधिवस त्वं वाणि वक्रं मनागीशानां परोपकारः कर्तव्यः प्राणैरपि धनैरपि । परोपकारजं पुण्यं तदनु क्रुधा भजतु मां लक्ष्मीरिमानुज्झतु । पश्चात्तेषु पठत्सु न स्यात्क्रतुशतैरपि ॥ १ ॥ धनानि जीवितं चैव परार्थे मां प्रति यशोगाथावलीस्तृष्णया वक्रं मय्यथ वक्रयत्यनु- प्राज्ञ उत्सृजेत् । तन्निमित्तो वरं त्यागो विनाशे नियते भवन्त्वेतेऽपि तद्यातनाम् ॥ ४० ॥ तावत्सर्वगुणालयः सति ॥ २ ॥ रविचन्द्रौ घना वृक्षा नदी गावश्च सज्जनाः । पटुमतिः साधुः सतां वल्लभः शूरः सच्चरितः कलङ्करहितो | एते परोपकाराय युगे देवेन निर्मिताः ॥ ३ ॥ तृणं चाह मानी कृतज्ञः कविः । दक्षो धर्मरतः सुशीलगुणवांस्तावत्य - वरं मन्ये नरादनुपकारिणः । घासो भूत्वा पशून्पाति तिष्ठान्वितो यावन्निष्ठुरवज्रपातसदृशं देहीति नो भाष- भीरून्पाति रणाङ्गणे ॥ ४ ॥ पैरोपकृतिकैर्वैल्ये तोर्लेयित्वा ते ॥ ४१ ॥ आस्वाद्य स्वयमेव वच्मि महतीर्मर्मच्छिदो जनार्दनः । गुर्वीमुपकृतिं मत्वा वतारान्दशाग्रहीत् ॥ ५ ॥ वेदना मा भूत्कस्यचिदप्ययं परिभवो याच्ञेति संसारिणः आत्मार्थं जीवलोकेऽस्मिन्को न जीवति मानवः । परं पश्य भ्रातरियं हि यौवनजराधिक्कार केलिस्थली मानम्लान- परोपकारार्थ यो जीवति स जीवति ॥ ६ ॥ परोपकारमी गुणव्यतिकरप्रागल्भ्यगर्वच्युतिः ॥ ४२ ॥ प्राणानां शून्यस्य धिमनुष्यस्य जीवितम् । जीवन्तु पशवो येषां बत किं ब्रुवे कठिनतां तैरेव साविष्कृता निष्क्रामन्ति कथं- चर्मप्युपकरिष्यति ॥ ७ ॥ रागणि नलिने लक्ष्मीं दिवसो चिदेव हि न ये याच्ञावचोभिः समम् । आत्मानं पुनरा- निदधाति दिनकरप्रभवाम् । अनपेक्षितगुणदोषः परोपकारः क्षिपामि विदितस्थैर्योऽपि येषामहो मिथ्याशङ्किततद्वियोग सतां व्यसनम् ॥ ८ ॥ कृच्छ्रानुवृत्तयोऽपि हि परोपकारं त्यजन्ति न महान्तः । तृणमात्रजीवना अपि करिणो दान
।
परोपकारप्रशंसा
।
७४
[ २ प्रकरणम्
विधुरो यत्प्रार्थये सर्वशः ॥ ४३ ॥ वासो वल्कलमास्तरः किसलयान्योकैतरूणां तलं मूलानि क्षतये क्षुधां गिरिनदीतोयं तृषाशान्तये । क्रीडा मुग्धमृगैर्वयांसि सुहृदो नक्तं प्रदीपः शशी स्वाधीने विभवे तथापि कृपणा याचन्त इत्यद्भुतम् ॥ ४४ ॥ सन्ति स्वादुफला वनेषु तरवः स्वच्छं पयो नैझरं वासो वल्कलमाश्रयो गिरिगुहा शय्या लतावल्लरी । आलोकाय निशासु चन्द्रकिरणाः सख्यं कुरङ्गैः सह स्वाधीने विभवेऽप्यहो नरपतिं सेवन्त इत्यद्भुतम् ॥ ४५ ॥ निष्कन्दाः किमु कन्दरोदरभुवः क्षीणास्तरूणां त्वचः किं शुष्काः सरितः स्फुरद्गिरिगुरुग्रावस्खलद्वीचयः । प्रत्युत्थानमितस्ततः प्रतिदिनं कुर्वद्भिरुद्रीविभिर्यद्वारार्पितदृष्टिभिः क्षितिभुजां विद्वद्भिरप्यास्यते ॥ ४६ ॥ कामं जीर्णपलाशसंहतिकृतां कन्थां वसानो वने कुर्यामम्बुभिरप्ययाचितसुखैः प्राणानुबन्धस्थितिम् । साङ्गग्लानि सवेपितं सचकितं सान्तर्निदाघज्वरं वक्तुं न त्वहमुत्सहे सकृपणं देहीति दीनं वचः ॥ ४७ ॥ द्वारे द्वारेऽवरेषामविरलमटति द्वारपालैः केरालैर्दृष्टो योऽप्याहतः सन्रणति गणयति खापमानं तु नैव। क्षन्तुं शक्नोति नान्यं स्वसदृश मितरागारमप्याश्रयन्तं श्राम्यत्यात्मोदरार्थे कथमहह शुना नो समो याचकः स्यात् ॥ ४८॥
१ कुशलं च वसु च द्रव्यं तद्भावो न संपादितः; पक्षे-कुरालवौ सुतौ यस्याः सा वैदेहीन प्राप्ता. २ तिरस्कारः ३ गुणा एव पक्षिणः ४ समीपे. ५ दैन्यमेवा रण्यमतंगजः. ६ कान्ताकटाक्षवेधम्. ७ सिंहान् ।
१ गृहम् . २ विकरालेः ३ भीतान् ४ परोपकारः ५ मोक्षः. ६ उभयोरतुलनां कृत्वा ७ श्रेष्ठाम् ८ मत्स्यादीन् ९ जग्राह