________________
याचकनिन्दा
७३
शिरसि यदि शशी स्थापितो दैवयोगादीशेन क्षीणबिम्बः | योर्भेदः कराभ्यामेव सूचितः ॥ १८ ॥ हृदि लज्जोदरे वह्निः सकलमुपचयं किं न नीतः क्षणेन । मिथ्यैवं ख्यापयन्तो स्वभावादग्निरुच्छिखः । तेन मे दग्धलज्जस्य पुनरागमनं गुणिनि सरलतां लोकभक्त्यर्थमुच्चैराढ्याः कुर्वन्ति वित्त- | नृप ॥ १९ ॥ सेवेव मानमखिलं ज्योत्स्नेव तमो जरेव व्ययचकितधियो मानमर्थन शून्यम् ॥ ६१॥
लावण्यम् । हरिहरकथेव दुरितं गुणशतमप्यर्थिता
हरति ॥ २०॥ याचकवीरो धन्यः करदानग्राहकः खदा याचकनिन्दा
तृभ्यः । कुरुते पराङ्मुख वा ह्यतिननं वा हरत्यसौ वेपैथुर्मलिनं वकं दीना वाग्गद्गदः स्वरः । मरणे यानि | पुण्यम् ॥ २१ ॥ अनुसरति करिकपोलं भ्रमरः श्रवणेन चिह्नानि तानि चिह्नानि याचके ॥ १॥ विद्यावतः कुली- ताड्यमानोऽपि । गणयति न तिरस्कारं दानान्धविलोचनो नस्य धनं याचितुमिच्छतः । कण्ठे पारावतस्येव वाक्करोति नीचः ॥ २२ ॥ कतरत्पुरहर परुषं हालाहलकवलयाचनागतागतम् ॥ २ ॥ देक्षिणाशाप्रवृत्तस्य प्रसारितकरस्य च । वचसोः । एकैव तव रसज्ञा तदुभयरसतारतम्यज्ञा ॥ २३ ॥ तेजस्तेजस्विनोऽर्कस्य हीयतेऽन्यस्य का कथा ॥ ३ ॥ अग्रे लघिमा पश्चान्महतापि पिधीयते नहि महिना । वामन साधुरेवार्थिभिर्याच्यः क्षीणवित्तोऽपि सर्वदा । शुष्कोऽपि इति त्रिविक्रममभिदधति दशावतारविदः ॥ २४ ॥ तावहि नदीमार्गः खन्यते सलिलार्थिभिः ॥ ४ ॥ तृणादपि न्महतां महती यावत्किमपि हि न याच्यते लोकम् । बलिलघुस्तूलस्तूलादपि च याचकः । वायुना किं न नीतोऽसौ मनुयाचनसमये श्रीपतिरपि वामनो जातः ॥ २५ ॥ गुरुमामयं प्रार्थयेदिति ॥ ५॥ देहीति वचनं श्रुत्वा देहस्थाः | तामुपयाति यन्मृतः पुरुषस्तद्विदितं मयाधुना । ननु लाघवपश्च देवताः । मुखान्निर्गत्य गच्छन्ति श्रीहीधीधृतिकीर्तयः | हेतुरर्थिता न मृते तिष्ठति सा मनागपि ॥ २६ ॥ याचना ॥ ६ ॥ नवीनदीनभावस्य याचकस्यातिमानिनः । वचो- | हि पुरुषस्य महत्त्वं नाशयत्यखिलमेव तथा हि । सद्य एव जीवितयोरासीत्पुरोनिःसरणे रणः ॥ ७॥ अदृष्टमुखभङ्गस्य | भगवानपि विष्णुामनो भवति याचितुमिच्छन् ॥ २७ ॥ युक्तमन्धस्य याचितुम् । अहो बत महत्कष्टं चक्षुष्मानपि उत्तमर्णधनदानशङ्कया पावकोत्थशिखया हृदिस्थया । देव याचते ॥ ८ ॥ गतेभङ्गः स्वरो हीनो गात्रे खेदो महद्भयम् । दग्धवसना सरस्वती नास्यतो बहिरुपैति लज्जया ॥२८॥ मरणे यानि चिह्नानि तानि चिह्नानि याचके ॥९॥ दारिया- नीचतामनवलम्ब्य जनः को याचनादवचिनोति फलानि । नलसंतापः शान्तः संतोषवारिणा । याचकाशा विघातान्तर्दाहः | हन्त वामनपदं प्रतिपेदे भिक्षुतामुपगतो जगदीशः ॥२९॥ केनोपशाम्यति ॥ १० ॥ दरिद्रस्य परा मूर्तिस्तृष्णा न अन्यतो यदि निजोपचिकीर्षा मानहानिरिति भीतिरनीतिः । द्रविणाल्पता । जरद्वधनः शंभुस्तथापि परमेश्वरः ॥ ११ ॥ श्रीधरोऽपि हि बलेः श्रियमिच्छन्मानमातनुत वामनवदनाच्च बहिर्यान्ति प्राणा याच्याक्षरैः सह । ददामीत्यक्षरै- मेव ॥ ३० ॥ संतापितानां मधुरैर्वचोभिर्मिथ्योपचारैश्च दातुः पुनः कर्णाद्विशन्ति हि ॥ १२ ॥ देहीति वक्तुका- वशीकृतानाम् । आशावतां श्रद्दधतां च लोके किमर्थिनां मस्य यदुःखमुपजायते । दाता चेत्तद्विजानीयाद्दद्यात्स्वपिशि- | वञ्चयितव्यमस्ति ॥३१॥ स्वार्थ धनानि धनिकात्प्रतिगृह्णतो तान्यपि ॥ १३ ॥ काक आह्वयते काकान् याचको न तु |
यदास्यं भजेन्मलिनतां किमिदं विचित्रम् । गृह्णन्परार्थमपि याचकान् । काक-याचकयोर्मध्ये वरंकाको न याचकः॥१४॥ तीक्ष्णधारेण खड्नेन वरं जिह्वा द्विधाकृता। न तु मानं
| वारिनिधेः पयोऽपि मेघोऽयमेति सकलोऽपि च कालिमापरित्यज्य देहि देहीति भाषितम् ॥ १५ ॥ पुरतः प्रेरय
नम् ॥ ३२ ॥ जनस्थाने भ्रान्तं कनकमृगतृष्णाकुलतया त्याशा लज्जा पृष्ठावलम्बिनी । ततो लज्जाशयोर्मध्ये दोला- |
| वचो वैदेहीति प्रतिपदमुदश्रुप्रलपितम् । कृतालंकाभर्तुयत्यर्थिनां मनः ॥ १६ ॥ करान्प्रसार्य रविणा देक्षिणाशा- १ चन्द्रकान्तिः. २ याचकत्वम्. ३ कराद्धस्तादानस्य ग्राहका; बलम्बिना । न केवलमनेनात्मा दिवसोऽपि लघूकृतः॥ १७॥ पक्षे, करो राजग्राह्यो दण्डस्तस्य दानं समर्पणं तबाहकः. ४ हे एकेन तिष्ठताऽधस्तादन्येनोपरि तिष्ठता । दातृ-याचक
शिव. ५ लक्ष्मीपतिरपि. ६ हवः; पक्षे,-लघुः. ७ किंचिदपि.
८ जनानां स्थानानि नगरपत्तनादीनि तेषु भ्रमणं कृतम् : पक्षे,१ कम्पः. २ मृतोऽपि दक्षिणस्यां दिशि गच्छति, तस्य वा; पक्षे,- जनस्थाने नासिकाख्यजनपदे परिभ्रमणं कृतम् . ९ कनकं द्रव्यमेव दक्षिणाया आशा तया प्रवृत्तस्य. ३ प्रसारिता विस्तारिताः कराः मृगतृष्णा मरीचिका तया; पक्षे, कनकस्य मृगो मायारूपधारी किरणा येना पक्षे,-प्रसारित करो हस्तो येन. ४ कासः. ५ अहम-मारीचो राक्षसस्तस्य तृष्णा तया. १० वै इति पदच्छेद:- देहीति इमिकया अग्रतो निःसरणे. ६ वृद्धवृषभ एवं धनं यस्य स शिवस्तथापि प्रलपितम् : पक्षे,-वैदेही जानकीति प्रलपितम्. ११ काभर्तुः कुत्सित'परमेश्वर' इति कथ्यते. ७ मांसानि. ८ किरणान् : पक्षे, हस्तान् स्वामिनो बदनपरिपाटीषु घटना अलमत्यर्थं कृता; पक्षे,-लंकाभतू ९ दक्षिणदिका पक्षे, दक्षिणाया आशा स्पृहा.
रावणस्य बदनपरिपाट्यामिषुघटना बाणरचना कृता. १.सु.र.भा.